Book Title: Subodh Sanskrit Dhatu Rupavali Part 02
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ વિધ્યર્થ કૃદંતા કર્મણિ ભૂતકૃદંત હેત્વર્થ | કૃદંત लवितुम સંબંધક ભૂતકૃદંતા लूत्वा,(अवलूय) |लवितव्य,लवनीय,लव्य,लाव्य વર્તમાન કૃદંત કર્તરિ भए लुनत, लूयमान लुनान वन्वान वन्यमान उश्यमान उशत् वसान वनितव्य,वननीय,वान्य वशितव्य,वशनीय,वाश्य वसितव्य, वसनीय,वास्य वातव्य,वानीय,वेय वेक्तव्य,वेजनीय,वेज्य वनितुम वशितुम् वसितुम् वातुम् वस्यमान वत वशित वसित वात विक्त वनित्वा,वत्वा वशित्वा | वसित्वा,(उद्वस्य) वात्वा,(निर्वाय) विक्त्वा,(विविज्य) वायमान | विज्यमान / वेक्तुम् विद्यमान वदितव्य,वेदनीय,वेद्य विदित वेदितुम् विदित्वा,(संविद्य) वात् वेविजत्, वेविजान विदत्, विद्वस् विन्दान वेविषत्, वेविषाण विन्न विद्यमान विष्यमाण वेत्तव्य, वेदनीय,वेद्य वेष्टव्य,वेषणीय,वेष्य वित्त विष्ट वेत्तुम्, वित्त्वा विष्ट्वा वेष्टुम् वृण्वत्, ब्रियमाण | वरितव्य,वरीतव्य,वरणीय,वार्य,वृत्य . | वृत वरितुम्, वृत्वा,(अनुवृत्य) वृण्वान वरीतुम् REATole संस्कृत धातु उपायसी (en-RXXX EX

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130