Book Title: Subodh Sanskrit Dhatu Rupavali Part 02
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 109
________________ धातु , 56, વર્તમાનકાળ | હસ્તન ભૂતકાળ| આજ્ઞાર્થી વિધ્યર્થ અર્થ કિર્તરિ | કર્મણિ, કર્તરિ | કર્મણિ, કર્તરિ | કર્મણિ | કર્તરિ | કર્મણિ तूंह-9,42. भार तृणेदि | तृह्यते / अतृणेट्-ड अतृह्यत | तृणेदु / तृह्यताम् | तुंह्यात् तृह्येत दरिद्रा-२,५२.हरिद्र होवू दरिद्राति | दरिद्र्यते | अदरिद्रात् | अदरिद्र्यत दरिद्रातु दरिद्र्यताम् दरिद्रियात् दरिद्रयेत दा-२,५२.5/4j दाति / दायते अदात् अदायत दातु दायताम् दायात् दायेत दा-3,6. माप ददाति, | दीयते अददात्, अदीयत ददातु, दीयताम् दद्यात्, दीयेत दत्ते अदत्त दत्ताम् ददीत दिह-२,6.५२वो देग्धि , / दिह्यते अधेकग, अदिह्यत / देग्धु, दिह्यताम दिह्यात्, दिहोत दिग्धे अदिग्ध दिग्धाम् दिहीत दु-५,५२. 5 मापy दुनोति अदुनोत् अदूयत दुनोतु दूयताम् दुनुयात् दुह-२,.घोj दोग्धि, अधोक्-ग, अदुह्यत दोग्धु, दुह्यताम् दुह्यात्, | दुह्येत अदुग्ध दुग्धाम् दुहीत दृ-८,५२. j दीर्यते | अदृणात् अदीर्यत | दृणातु दीर्यताम् | दृणीयात् | दीर्येत | द्विष-२,6.देष 5रवो द्वेष्टि , द्विष्यते | अद्वेट्-ड्, अद्विष्यत द्वेष्टु, | द्विष्यताम् द्विष्यात, द्विष्येत द्विष्टे | अद्विष्ट द्विषीत धा-3,6. घर दधाति, | अदधात्, अधीयत दधातु, धीयताम् | दध्यात, धीयेत धत्ते अधत्त धत्ताम् दधीत | दूयेत दूयते दुह्यते दुग्धे दृणाति द्विष्टाम् RECX Y Vold ra ulतु पावती लाi-RX

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130