Book Title: Subodh Sanskrit Dhatu Rupavali Part 02
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan

View full book text
Previous | Next

Page 107
________________ વિધ્યર્થ धातु,rel, 56, અર્થ | વર્તમાનકાળ | હ્યસ્તન ભૂતકાળ] આજ્ઞાર્થ કિર્તરિ | કર્મણિી કર્તરિ | કર્મણિી કર્તરિ, चिनुताम् चि-५,.5हुँऽरj | चिनोति, चिनोति, | चीयते |अचिनोत्, अचीयत |चिनोतु, |चीयताम् / चिनुयात्, चीयेत चिनुते अचिनुत चिन्वीत छिद्-9,6. Suj छिनत्ति, छिद्यते अछिछनत-द. अच्छिद्यत | छिनत्तु, |छिद्यताम् छिन्द्यात्, | छिद्येत छिन्त्ते अच्छिन्त छिन्ताम् छिन्दीत जश्-२,५२.जावू जक्षति | जक्ष्यते अजक्षत्, |अजक्ष्यत |जक्षितु |जक्ष्यताम् | जक्ष्यात् |जक्ष्येत अजक्षीत् जागृ-२,पर.mij | जागति जागर्यते | अजाग: अजागर्यत जागर्तु जागर्यताम् | जागृयात् |जागर्येत ज्ञा-८,6. Meij | जानाति, | ज्ञायते अजानात्, अज्ञायत |जानातु, | ज्ञायताम् | जानीयात, ज्ञायेत जानीते | अजानीत जानीताम् जानीत ज्या-८,५२. vef यj | जिनाति | जीयते अजिनात् | अजीयत जिनातु जीयताम् जिनीयात् जीयेत तक्ष-५,५२.Suj तक्ष्णोति | अतक्ष्णोत् | अतक्ष्यत | तक्ष्णोतु |तक्ष्यताम् | तक्ष्णुयात् तक्ष्येत तन-८.६. तावं तन्यते, तनोति. तनुते अतनोत्, अतन्यत, तनोतु, तन्यताम्, | तनुयात्, तन्येत, अतनुत अतायत तनुताम् / तायताम् | तन्वीत तायेत तायते kxcoxxxxxxxxx hd सन्त मातु उपायती on Tags:

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130