Book Title: Subodh Sanskrit Dhatu Rupavali Part 02
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ કર્મણિ - વર્તમાન કૃદંત કર્તરિ | કર્મણિ વિધ્યર્થ કૃદંતા હેત્વર્થ ભૂતકૃદંત | કૃદંત | चेतुम् સંબંધક ભૂતકૃદંતા चीयमान चेतव्य,चयनीय,चेय चित चित्वा,(संचित्य) चिन्वत, चिन्वान छिन्दत्, छिद्यमान | छेत्तव्य,छेदनीय, छेद्य छिन्न छेत्तुम् |छित्त्वा छिन्दान जक्षत् जक्ष्यमाण | जक्षितव्य,जक्षणीय,जक्ष्य | जक्षित जक्षितुम् जक्षित्वा जाग्रत् जाग्रत् जागरित जागर्यमाण | जागरितव्य,जागरणीय,जागर्य ज्ञायमान ज्ञातव्य,ज्ञानीय,ज्ञेय जायमान जागरितुम् ज्ञातुम् जागरित्वा,(प्रजागर्य) ज्ञात्वा,(विज्ञाय) जानत, ज्ञात जानान जीन जिनत् तक्ष्णुवत् जीयमान ज्यातव्य,ज्यानीय,ज्येय |तक्ष्यमाण | तक्षितव्य,तष्टव्य,तक्षणीय,ताक्ष्य ज्यातुम् तक्षितुम्, तष्टुम् तनितुम् जीत्वा,(प्रज्याय) तक्षित्वा,तष्ट्वा, (संतक्ष्य) तनित्वा,तत्वा, (वितत्य) तन्वत्, तन्यमान, | तनितव्य,तननीय,तान्य तायमान तन्वान Xxx Fola संस्कृत धातु उपायली 10-PEEEEEEEEEE E S

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130