Book Title: Subodh Sanskrit Dhatu Rupavali Part 02
Author(s): Rajesh Jain
Publisher: Tattvatrai Prakashan
View full book text
________________ इयर्ति ધાતું,ગણ, પદ, | વર્તમાનકાળ | હસ્તન ભૂતકાળ આજ્ઞાર્થ | વિધ્યર્થ मर्थ કર્તરિ | કર્મણિી કર્તરિ | કર્મણિકર્તરિ | | કર્મણિ કિર્તરિ | કર્મણિ ईड्-२,मा.वजा ईड्यते ऐ? ऐड्यत | ईट्ठाम् ईड्यताम् | ईडीत ईड्येत ईश्-२,मा. श रj ईष्टे ईश्यते |ऐष्ट ऐश्यत | ईष्टाम् ईश्यताम् ईशीत ईश्येत ऋ-3,५२. rj अर्यते ऐयः |आर्यत इयतु अर्यताम् इय्यात् अर्यंत कृ-८,8. रj करोति, | क्रियते | अकरोत्, अक्रियत करोतु, क्रियताम् कुर्यात्, क्रियेत | कुरुते अकुरुत कुरुताम् कुर्वीत कृ-५,. भार कृणोति, क्रियते अकृणोत्, अक्रियत | कृणोतु, क्रियताम् कृणुयात्, क्रियेत कृणुते अकृणुत कृणुताम् कृण्वीत कृ-6,6. भार कृणाति, | कीर्यते अकृणात्, अकीर्यत | कृणातु, | कीर्यताम् कृणीयात्, कीर्येत अकृणीत कृणीताम् कृणीत क्री-८,8. जरी | क्रीणाति, | क्रीयते अक्रीणात्, अक्रीयत | क्रीणातु, क्रीयताम् | क्रीणीयात्, क्रीयेत क्रीणीते अक्रीणीत |... क्रीणीताम् | क्रीणीत वि+क्री-८,मा. वय |विक्रीणीते | विक्रीयते | व्यक्रीणीत | व्यक्रीयत | विक्रीणी- विक्रीयताम विक्रीणीत विक्रीयेत कृणीते क्लिश्नाति क्लिश्यते | अक्लिश्नात् अक्लिश्यत क्लिश्नातु | क्लिश्यताम् | क्लिश्नी- क्लिश्येत क्लिश-,पर.स | આપવું यात सुनो सन्त थातु पावली ansi-PLEASE VAR

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130