Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 3
________________ सुबोधा सामाचार्या उपक्रमः उपादीयतां मतिमद्भिरेषा आविष्क्रियमाणा सुबोधा सामाचारी, आगमेषु तावत् उपलभ्यते प्रव्रज्यादानादिका क्रिया, नचोपलभ्यते विधेर्लेशोऽपि इति गम्यः स विधिग्रन्थेन, स च परम्परागत एव स्यात्, परंपरायाश्च आमूलचूलमवस्थानस्याच्याहतस्य तथाविधस्मृतेश्चासंभवमालोचयद्भिः श्रीमद्भिः श्रीचन्द्रमूरिवगरेषा भव्योपकाराय प्राणायि, श्रीचन्द्रमूरयश्च प्राचीनास्तत्कृता ग्रन्था अपि मुनिसुव्रतस्वामिचरित्रादयो विद्यन्तेऽनेके, प्रस्तुता च सामाचारी प्रमाणतमा यतः श्रीमद्भिर्यतिजीतकल्पटीकाकारैः श्रीसाधुरत्नसूरिभिरेषैव स्ववृत्तौ प्रमाणतया निर्दिष्टा, श्रीमन्तः श्रीचन्द्राचार्याः द्वादशशताब्या वक्रमीयायां भूमण्डलं स्वपादैराभूषयामासुरिति. शिष्याग्रण्यश्च श्रीमतां धनेश्वराभिधानमूरिवराणामिति चास्याः सामाचार्या अन्त्यभागागतात् “सिरिसीलभद्दसूरिधणेसरमूरिसिस्सIN सिरिचन्दमूरिसमुद्धरिया" इत्येतस्मात् लेखादेवावगम्यते, अभिजनादिकं तु तथाविधसाधनानामनुपलभात् न ज्ञायते ॥ विषयाश्चात्रते| विषय. पत्राङ्क विषय. पत्राङ्क: विषयसूची .... .... .... .... १ वतारोपणविधिः सम्यक्त्वारोपणविधिः पाणासिकसामायिक 0600 For Private & Personal use only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 104