Book Title: Sramana 1994 04
Author(s): Ashok Kumar Singh
Publisher: Parshvanath Vidhyashram Varanasi
View full book text
________________
1.
2.
सन्दर्भ ब्राह्मणोऽस्य मुखमासीद्राहू राजन्यः कृतः । ऊरु तदस्य यज्ञैश्यः पदभ्यां शूद्रो अजायत।।
- ऋग्वेद, 10/90/12, सं. दामोदर सातवलेकर, बालसाड, 1988 अभिधानराजेन्द्रकोश, खण्ड 4, पृ. 1441 चत्वार एकस्य पितुः सुताश्चेत्तेषां सुतानां खलु जातिरेका। एवं प्रजानां च पितैक एवं पित्रैकभावाद्य न जातिभेदः ।। फलान्यथोदुम्बर वृक्षजातेर्यथाग्रमध्यान्त भवानि यानि। रूपाक्षतिस्पर्शसमानि तानि तथैकतो जातिरपि प्रचिन्त्या।। न ब्राह्मणाश्चन्द्रमरीचिशुभा न क्षत्रियाः किंशुकपुष्पगौराः। न चेह वैश्या हरितालतुल्याः शूद्रा न चागार समानवर्णाः ।।
- वरांगचरित सर्ग 25, श्लोक 3,4,7 -- जटासिंहनन्दि, संपा. ए. एन. उपाध्ये, बम्बई, 1938 ये निग्रहानुग्रहयोरशक्ता द्विजा वराकाः परपोष्यजीवाः । मायाविनो दीनतमा नृपेभ्यः कथं भवन्त्युत्तमजातयस्ते।। तेषां द्विजानां मुख निर्गतानि वचांस्यमोघान्यघनाशकानि। इहापि कामान्स्वमनः प्रक्लप्तान लभन्त इत्येव मृषावचस्तत्।। यथानटो रङ्गमुपेत्य चित्रं नृत्तानुरूपानुफ्याति वेषान्।। जीवस्तथा संसृतिरङ्गमध्ये कर्मानुरूपानुपयाति भावान्।। न ब्रह्मजातिस्त्विह काचिदस्ति न क्षत्रियो नापि च वैश्यशद्रे । ततस्तु कर्मानुवशा हितात्मा संसार चक्रे परिवंभ्रमीति।। आपातकत्वाच्च शरीरदाहे देहं न हि ब्रह्म वदन्ति तज्ज्ञाः । ज्ञानं च न ब्रह्म यतो निकृष्ट शूद्रोऽपि वेदाध्ययनं करोति।। विद्याक्रिया चारु गुणैः प्रहीणों न जातिमात्रेण भवेत्स विप्रः । ज्ञाने शीलेन गुणेन युक्त तं ब्राह्मणं ब्रह्मविदो वदन्ति।।।
- वही, सर्ग 25, श्लोक 33, 34, 40-43 नो लोए बम्भणो कुत्तो, अग्गीव महिओ जहा। सया कुसलसंदिटं, तं वयं बूम माहणं ।। जो न सज्जइ आगन्तुं, पव्वयन्तो न सोयइ। रमइ अज्जवयणम्मि, तं वयं बम माहणं।। जायस्वं जहामळं, निद्वन्तमलपावगं। रागदोसभयाईयं, तं वयं बूम माहणं ।। तवस्सियं किस दन्तं अवचियमंससोणियं। सुव्वयं पत्तनिव्वाणं, तं वयं बूम माहणं ।। तसपाणे वियाणेत्ता, संगहेण य थावरे। जो न हिंसइ तिविहेण, तं वयं बूम माहणं।। कोहा वा जइ वा हासा, लोहा वा जइ वा भया। मुसं न क्यई जो उ, तं वयं बूम माहणं ।। चित्तमन्तमचित्तं वा, अप्पं वा जइ वा बहुं । न गिण्हाइ अदत्तं जे, तं वयं बूम माहणं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148