Book Title: Sramana 1994 04
Author(s): Ashok Kumar Singh
Publisher: Parshvanath Vidhyashram Varanasi
View full book text
________________
157
जैनधर्म और सामाजिक समता
अतः
दिद्यमाणुसतेरिच्छं, जो न सेवइ मेहुणं । मणसा कायवक्केणं, तं वयं बूम माहणं ।। जहा पोमं जले जायं, नोवलिप्पइ वारिणा । एवं अलित्तं कामेहिं, तं वयं बूम माहणं ।। अलोलुयं मुहाजीविं, अणगारं अकिंचणं। असंसत्तं गिहत्थेसु तं वयं बूम माहणं ।। जहित्ता पुव्वसंजोगं, नाइसंगे य बन्धवे। जो न सज्जइ भोगेसुं, तं वयं बूम माहणं ।।
__ - उत्तराध्ययनसूत्र, संपादक-- साध्वी चंदना 25/19-29 वारिपोक्खरपत्ते व आरग्गेरिव सासपो। यो न लिप्पति कामेसु तमहं ब्रूमि ब्राह्मणं ।। यो दुक्खस्स पजानाति इधेव खयमत्तनो। पन्नभारं विस त्तं तमहं ब्रूमि ब्राह्मणं ।। गम्भीर पञ्च मेधावि मग्गामग्गस्स कोविदं। उत्तमत्थं अनुप्पत्तं तमहं ब्रूमि ब्राहमणं।।
___ - धम्मपद, ब्राह्मणवर्ग 401-403, सम्पादक भिक्षुधर्मरक्षित, 1983 7. शूद्रोऽपि शीलसंपन्नो गुणवान् ब्राह्मणो भवेत्। ब्राह्मणोऽपि क्रियाहीनः शूद्रापत्यसमो भवेत्।।
. सर्वजातिषु चाण्डालाः सर्वजातिषु ब्राह्मणाः । ब्राहमणेष्वपि चाण्डालाः चाण्डालेष्वपि ब्राहमणाः ।। कृषि-वाणिज्य-गोरक्षां राजसेवामकिंचनाः । ये च विप्राः प्रकुर्वन्ति न ते कौन्तेय ! ब्राह्मणाः ।।3।। हिंसकोऽनृतवादी च चौर्ययाभिरतश्च यः । परदारोपसेवी च सर्वे ते पतिता द्विजाः ।। ब्रह्मचर्यतपोयुक्ताः समानलोष्टकांचनाः । सर्वभूतदयावन्तो ब्राह्मणाः सर्वजातिषु।। क्षान्त्यादिकगुणैर्युक्तो व्यस्तदण्डो निरामिषः । न हन्ति सर्वभूतानि प्रथमं ब्रह्मलक्षणम् ।। सदा सर्वानृतं त्यक्त्वा मिथ्यावादाद् विरच्यते। नानृतं च वदेद् वाक्यं द्वितीयं ब्रह्मलक्षणम् ।। सदा सर्वं परद्रव्यं बहिर्वा यदि वा गृहे। अदत्तं नैव गृण्हाति तृतीयं ब्रह्मलक्षणम्।। देवासुरमनुष्येषु तिर्यग्योनिगतेषु च । न सेवते मैथुनं यश्चतुर्थं ब्रह्मलक्षणम् ।। त्यक्त्वा कुटुम्बवासं तु निर्ममो निः परिग्रहः । युक्तश्चरति निःसङ्गः पंचमं ब्रह्मलक्षणम्।। पंचलक्षणसंपूर्ण ईशो यो भवेद् द्विजः । महान्तं ब्राह्मणं मन्ये शेषाः शूद्रा युधिष्ठिर! ।। कैवर्तीगर्भसम्भूतो व्यासो नाम महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम्।। हरिणीगर्भसम्भूतो ऋषिश्रृंङ्गो महामुनिः । तप।। शुनकीगर्भसम्भूतः शुको नाम मुनिस्तथा। तप।। मण्डूकीगर्भसम्भूतो माण्डव्यश्च महामुनिः ।तप।। उर्वशीगर्भसम्भूतो वशिष्ठस्तु महामुनिः । तप।। न तेषां ब्राह्मणी माता संस्कारश्च न विद्यते। तप।। यद्रत्काष्ठमयो हस्ती यश्च्चर्ममयो मृगः । ब्राह्मणस्तु कियाहीनस्त्रयस्ते नामधारकाः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148