SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ 1. 2. सन्दर्भ ब्राह्मणोऽस्य मुखमासीद्राहू राजन्यः कृतः । ऊरु तदस्य यज्ञैश्यः पदभ्यां शूद्रो अजायत।। - ऋग्वेद, 10/90/12, सं. दामोदर सातवलेकर, बालसाड, 1988 अभिधानराजेन्द्रकोश, खण्ड 4, पृ. 1441 चत्वार एकस्य पितुः सुताश्चेत्तेषां सुतानां खलु जातिरेका। एवं प्रजानां च पितैक एवं पित्रैकभावाद्य न जातिभेदः ।। फलान्यथोदुम्बर वृक्षजातेर्यथाग्रमध्यान्त भवानि यानि। रूपाक्षतिस्पर्शसमानि तानि तथैकतो जातिरपि प्रचिन्त्या।। न ब्राह्मणाश्चन्द्रमरीचिशुभा न क्षत्रियाः किंशुकपुष्पगौराः। न चेह वैश्या हरितालतुल्याः शूद्रा न चागार समानवर्णाः ।। - वरांगचरित सर्ग 25, श्लोक 3,4,7 -- जटासिंहनन्दि, संपा. ए. एन. उपाध्ये, बम्बई, 1938 ये निग्रहानुग्रहयोरशक्ता द्विजा वराकाः परपोष्यजीवाः । मायाविनो दीनतमा नृपेभ्यः कथं भवन्त्युत्तमजातयस्ते।। तेषां द्विजानां मुख निर्गतानि वचांस्यमोघान्यघनाशकानि। इहापि कामान्स्वमनः प्रक्लप्तान लभन्त इत्येव मृषावचस्तत्।। यथानटो रङ्गमुपेत्य चित्रं नृत्तानुरूपानुफ्याति वेषान्।। जीवस्तथा संसृतिरङ्गमध्ये कर्मानुरूपानुपयाति भावान्।। न ब्रह्मजातिस्त्विह काचिदस्ति न क्षत्रियो नापि च वैश्यशद्रे । ततस्तु कर्मानुवशा हितात्मा संसार चक्रे परिवंभ्रमीति।। आपातकत्वाच्च शरीरदाहे देहं न हि ब्रह्म वदन्ति तज्ज्ञाः । ज्ञानं च न ब्रह्म यतो निकृष्ट शूद्रोऽपि वेदाध्ययनं करोति।। विद्याक्रिया चारु गुणैः प्रहीणों न जातिमात्रेण भवेत्स विप्रः । ज्ञाने शीलेन गुणेन युक्त तं ब्राह्मणं ब्रह्मविदो वदन्ति।।। - वही, सर्ग 25, श्लोक 33, 34, 40-43 नो लोए बम्भणो कुत्तो, अग्गीव महिओ जहा। सया कुसलसंदिटं, तं वयं बूम माहणं ।। जो न सज्जइ आगन्तुं, पव्वयन्तो न सोयइ। रमइ अज्जवयणम्मि, तं वयं बम माहणं।। जायस्वं जहामळं, निद्वन्तमलपावगं। रागदोसभयाईयं, तं वयं बूम माहणं ।। तवस्सियं किस दन्तं अवचियमंससोणियं। सुव्वयं पत्तनिव्वाणं, तं वयं बूम माहणं ।। तसपाणे वियाणेत्ता, संगहेण य थावरे। जो न हिंसइ तिविहेण, तं वयं बूम माहणं।। कोहा वा जइ वा हासा, लोहा वा जइ वा भया। मुसं न क्यई जो उ, तं वयं बूम माहणं ।। चित्तमन्तमचित्तं वा, अप्पं वा जइ वा बहुं । न गिण्हाइ अदत्तं जे, तं वयं बूम माहणं ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525018
Book TitleSramana 1994 04
Original Sutra AuthorN/A
AuthorAshok Kumar Singh
PublisherParshvanath Vidhyashram Varanasi
Publication Year1994
Total Pages148
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy