Book Title: Shrutsagar 2015 01 02 Volume 01 08 09
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५००
श्रुतसागर
___47
जनवरी-फरवरी - २०१५ ९६. पं. अमरकृतं पद्मानन्दकाव्यं
१२००० ९७. पाण्डवचरितं मलधारी देवप्रभसूरिविरचितं
१०००० सरसं ९८. मलधारी श्रीदेवप्रभसूरि विरचितं मृगावतीचरितं ९९. श्रीहेमसूरिरचितं त्रिषष्टि चरितं महाकाव्यं
३६००० १००. प्राकृतानि पञ्च महाकाव्यानि गौडवधा (दी) नि पं. वागपत्यादिकृतानि। १०१. ओसवालगच्छीय पं. देवचन्द्रकृतं महिमांकं महाकाव्यं ३५०० १०२. श्रीसोमेश्वरकृतं सुरथोत्सवमहाकाव्यं
२००० सारभूतं
नाटकग्रन्थाः
२५००
१५००
१५०० २५०० दिव्यं
७००
२०००
२००
२०००
८००
१०३. पं. मुरारि कृतं मुरारिनाटकं १०४. कालिदास कृतं शाकुन्तलनाटकं १०५. मलधारी नरेन्द्रप्रभसूरि विरचितं काकुस्थकेलिनाटकं १०६. श्रीसोमेश्वररचितं उल्लघराघवं नाटकं १०७. पं. रामचन्द्र कृतं सत्यहरिश्चन्द्रनाटकं १०८. तस्यैव कृतं नलविलासनाटकं १०९. तस्यैव रघुविलास ११०. तस्यैव यदुविलास १११. पं. रामचन्द्रकृता वनमालानाटिका श्लो. ११२. तस्यैव व्यायोगं निर्भयभीमनाटकं ११३. तस्यैव मल्लिकामकरन्दनाटकं ११४. कालिदास कृत विक्रमोर्वसी नाटिका ११५. शेषाहिचरित्रं ११६. वेणीसंवरणनाटकं ११७. षण्मुखपराजयं कालिदास कृतं प्रहसनं ११८. व्यायोगं द्यूताङ्गदं मंत्रिसुभटकृतं ११९. बालरामायणनाटकं पं. राजशेखर कृतं १२०. तेनैव कृतः कर्पूरमंजरीसट्टकः
२००
१५०० १५००
३०००
२००
१५०
५०००
१०००
For Private and Personal Use Only

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82