Book Title: Shramanvidya Part 2
Author(s): Gokulchandra Jain
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
श्रमणविद्या
२१३ गुणठाणेहि य । चतुर्दशभिर्गुणस्थानैश्च जीवाः ज्ञातव्याः। तत्राप्तागमपदार्थानामरुचयो मिथ्यादृष्टयः । सम्यक्त्वं परित्यज्य मिथ्यात्वमप्राप्तान्तराले वर्तमानाः सासादनसम्यग्दृष्टयः । सर्वे देवा वंदनीया न च निंदनीयाः, सम्यग्मिथ्यादृष्टयः । प्राणेन्द्रियेष्वविरतास्तत्त्वश्रद्धापरा असंयताः सम्यग्दृष्टयः। सवधाद्विरताः स्थावरवधात् अविरताः संयतासंयतसम्यग्दृष्टयः। व्यक्ताव्यक्तविकथाकषायेन्द्रियनिद्राप्रणयप्रमादवशा ते महाव्रतधारकाः प्रमत्तसंयताः । नष्टाशेषप्रमादाव्रतशीलगुणान्विता ध्यानोपयुक्ता अप्रमत्तसंयताः । अतीतसमयस्थितपरिणामैः सर्वथा असदृशपरिणामाः मोहस्योपशमक्षपणोद्यताः अपूर्वकरणास्ते चोपशमकाः क्षपकाश्च । एकस्मिन् समये संस्थानादिभिरेव परिणामैः परस्परं न व्यावर्तते, इत्यनिवृत्तयस्ते क्षयोपशमकाः क्षपकाश्च । पूर्वापूर्वस्यादकं यद्वेदकत्वं तस्मादनंतगुणहीनाः, सूक्ष्मलोभे स्थिताः, सूक्ष्मसांपरायास्ते चोपशमकाः क्षपकाश्च । कतकफलसंयोगादवस्थितपंकस्वच्छजलवदुपशान्ताशेषमोहा उपशान्तकषायाः वीतरागाः छद्मस्था इत्यर्थः । छद्म इति ज्ञानावरणदर्शनावरणस्यास्तित्वात् । स्फटिकमणिभाजनस्थितनिर्मलजलवत् क्षपितशेषमोहाः विशुद्धपरिणामाः क्षीणकषायाः वीतरागाः छद्मस्थाः। केवलज्ञानप्रकाशध्वस्ताज्ञानांधकारः, नवकेवललब्धिसमन्वितः । द्रव्यमनोवाक्काययोगसहायाद्दर्शनज्ञाने युगपज्जातकाः सयोगकेवलिनः । लब्धयः
"दाणे लाहे भोए उवभोए वीरियसम्मत्ते ।
दंसणणाणचरित्ते एदे णव जीवसभावा ॥" चतुरसीतिलक्षणगुणाधिपतयः निरुद्धा अशेषयोगास्रवा अयोगिकेवलिनः । एतानि चतुर्दशगुणस्थानानि ।
ते च जीवाः सकलकर्मक्षयात्सिद्धा भवंतीत्याह_____14) णिक्कम्मा अट्टगुणा किंचूणा चरमदेहदो सिद्धा।
लोयाग्गठिदा णिच्चा उप्पादवएहि संजुत्ता ॥ ते च पूर्वोक्ताः जीवाः सिद्धाः भवन्ति कथंभूता संतः, णिक्कम्मा ज्ञानावरणीयदर्शनावरणीयवेदनीयमोहनीयआयुर्नामगोत्रांतराया इत्यष्टकर्मरहिताः । अढगुणा
"सम्मत्तणाणदंसणवीरियसुहमं तहेव अवगहणं ।
___ अगुरुलहुमन्यावाहं अट्ठगुणा हुंति सिद्धाणं ।।" अत्रानंतानुबंधिक्रोधमानमायालोभमिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वसंज्ञानां सप्तप्रकृतीनां क्षयः क्षायिकं सम्यक्त्वम् । अशेषविशेषतः सकलपदार्थेषु रुचि इत्यर्थः । तस्माच्च ये उत्पन्नाः दर्शनज्ञानमूलभूताः परमानन्दस्वरूपसंवेदका आत्मपरिणामास्ते एव सम्यक्त्वम् । एतदेवानंतसुखमुच्यते । युगपत्सकलपदार्थज्ञातृत्वं ज्ञानम् । युगपदशेषपदार्थावलोकनं दर्शनं उक्तानामनंतसुखादीनां सप्तानां गुणानां निरवधिकालनिरवधि
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262