Book Title: Shramanvidya Part 2
Author(s): Gokulchandra Jain
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
श्रमणविद्या
२२७
साधयदि यः स्फुटं साधयति, किं चारित्तं चारित्रं, कथंभूतं यथाख्यातं, कदा णिच्चं सर्वकालं, पुनः कथंभूतं, देसणणाणसमग्गं दर्शनज्ञानसंयुक्तं, पुनरपि कथंभूतं, मग्गं मार्ग कस्य मोक्खस्स मोक्षस्य ।
शुद्धनिश्चयनयमासृत्य कीदृशं ध्यानं इत्याह55) जं किंचि वि चितंतो गिरीहवित्ती हवे जदा साहू।
लद्धूणय एयत्तं तदाहु तं तस्स णिच्छया झाणं॥' तदाहु तं तस्स णिच्छया झाणं तस्मिन् प्रस्तावे हि स्फुटं, तत्प्रसिद्धिमसहाय, तस्स तस्य साधोः, णिच्छया झाणं, शुद्धनिश्चयनयेन ध्यानं तदा, जदा साहू हवे, यदा साधुर्भवन, कथंभूतः, णिरीहवित्ती बाह्याभ्यन्तरप्रसररहितः। “णिज्जियसासो णिप्पंदलोयणोमुक्कसयलवावारो" इत्यर्थः । किं कुर्वन्, जं किंचि विचितंतो यत्किचिद्रव्यरूपं वा वस्तुचितयन् ध्यायन्, किं कृत्वा, ल«णय एयत्तं, लब्ध्वा च किमेकत्वं अयोगित्वम्।
इदानीं ग्रन्थकारो ध्यानस्वरूपमुक्त्वा शिक्षाद्वारेण ध्यानमाह56) मा चिट्ठह मा जंपह मा चितह किंचि जेण होइ थिरो।
अप्पा अप्पम्मि रओ इणमेव परं हवइ झाणं ॥२ मा चिट्ठह मा जंपह मा चितह किचि, अन्यत्किचिन्मा चेष्टत यूयं, मा जल्पयत मा चिंतयत, तर्हि किं कुर्मः, तत्कि चेष्टत, तत्कि जल्पत, तत्कि चिन्तयत, जेण होइ थिरो, अप्पा अप्पम्मि रओ येन चेष्टितजल्पितचिंतनेन कृत्वा भवति स्थिरो ह्यात्मा आत्मनिरतः, उक्तं च
"तत् ब्रूयात्परान्पृच्छेत्तदिच्छेतत्परोभवेत् ।
येनाविद्यामयं रूपं त्यक्ता विद्यामयं व्रजेश ।" इति । इणमेव परं हवइ झाणं यस्मादेतदेव चेष्टितादिकमेव ध्यानं भवति ।
महात्मनामिदं, रत्नत्रयात्मका भवतां भव्या इत्याह57) तवसुदवदवं चेदा झाणरहधुरंधरो हवे जम्हा ।
तम्हा तत्तिदयरदा तल्लद्धीए सदा होह ॥3
१. णच्चयं, झाणं । २. हवे, किवि-द्र० सं० वृ० । ३. तत्तियणिरदा।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262