Book Title: Shramanvidya Part 2
Author(s): Gokulchandra Jain
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 247
________________ २२८ अवचूरिजुदो दव्वसंगहो तम्हा तत्तिदयरदा, तस्मात् तत्त्रितयरता दर्शनज्ञानचारित्रस्वरूपरताः, किमर्थं, तल्ल ए तस्य रत्नत्रयस्य लब्धिस्तस्यैव अथवा तस्य परमपदस्य लब्धिः । सदा होह सर्वकालं भवत यूयं कस्मात्, जम्हा यस्मात्, चेदा झाणरहधुरंधरो हवे, आत्माध्यानरथधुरंधरो भवेत्, कथंभूतः सन् तवसुदवदवं, तपः श्रुतव्रतवान् । ग्रंथकार औद्धत्यपरिहारं कुर्वन्नाह58) दव्वसंगहमिणं मुणिणाहा दोससंचयचुदा सुदपुण्णा। सोधयंतु तणुसुत्तधरेण मिचंदमुणिणा भणियं जं॥ सोधयंतु शुद्धं कुर्वन्तु, के ते मुणिणाहा मुनिनाथाः, किं तत् दव्वसंगहमिणं द्रव्यसंग्रहमिमं, किं विशिष्टः, दोससंचयचुदा रागद्वेषादिदोषसंघातच्युता वचन गोचरा। अन्तिमप्रशस्ति इति द्रव्यसंग्रहटीकावचूरि संपूर्णः। संवत् १७२१ वर्षे चैत्रमासे शुक्लपक्षे पंचमीदिवसे पुस्तिका लिखापितं सा० कल्याणदासेन ।। इति ॥ संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262