Book Title: Shramanvidya Part 2
Author(s): Gokulchandra Jain
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 241
________________ २२२ अवचूारजुदो दव्वसंगहो मोक्ष इति । दम्वविमुक्खो कम्मपुहभावो द्रव्यमोक्षस्य, पुनः कर्मभावसकाशादात्मनः पृथग्भावः शुद्धचैतन्यरूपावस्थितिरित्यर्थः । इदानीं पुण्यपापस्वरूपमाह___38) सुहअसुहभावजुत्ता पुण्णं पावं हवंति खलु जीवा। सादं सुहाउ णामं गोदं पुण्णं पराणि पावं च ॥ पुण्णं पावं हवंति खलु जीवा पुण्यं पापं चानुभवंति, खलु स्फुटं, के ते जीवाः, कथंभूतः संतः सुह-असुहभावजुत्ता शुभाशुभपरिणामयुक्ताः शुभपरिणामात्पुण्यं अशुभपरिणामात्पापमनुभवंति । पुण्यस्य कानिचित्कारणानीत्याह । सादं सुहाउणामं गोद सातावेदनोयं शुभायुर्नामगोत्रम्, एतैचिरैर्युक्तं पुण्यम् । पापस्य कानि पराणि पावं च, असाताशुभायुनामिगोत्राणि पापं च स्फुटम् । सम्प्रति पूर्वोक्तस्य मोक्षस्य कारणमाह 9) सम्मईसणणाणं चरणं मोक्खस्स कारणं हवदि। ववहारा णिच्छयदो तत्तियमइओ जिओ अप्पा ॥' हवदि भवति, किं तत् कारणं हेतुः कस्य, मोक्षस्य कारणं, सम्मइंसणणाणं चरणं सम्यग्दर्शनज्ञानचारित्रम्, कदा ववहारा व्यवहारनयापेक्षया, णिच्छयदो तत्तिय मइओ णिओ अप्पा निश्चयनयापेक्षया तत्त्रियात्मको निजात्मा दर्शन-ज्ञान-चरित्रस्वरूपो यदेव रत्नत्रयम् स एवात्मा तदेव रत्नत्रयमित्यर्थः । अयमर्थं दृढयन्नाह40) रयणत्तयं ण वट्टइ अप्पाण मुइत्तु अण्णदवियम्हि । तम्हा तत्तियमइओ हवदि हु मोक्खस्स कारणं आदा॥' तम्हा तत्तियमइओ हवदि हु मोक्खस्स कारणं आदा तस्मात् तत्त्रियात्मको दर्शनज्ञानचारित्ररूपो भवति, हि स्फुटं मोक्षस्य हेतुरात्मा, तस्मात् कस्माद्यस्मात्, रयत्तयं ण वट्टइ, रत्नत्रयं न वर्तते, क, अण्णदवियम्मि, अन्यस्मिन्शरीरादिद्रव्ये किं कृत्वा, अप्पाण मुइत्तु आत्मानं मुक्त्वा त्यक्त्वा आत्मनो रत्नत्रयं वर्तते न परद्रव्ये । रत्नत्रयस्वरूपमाह____41) जीवादीसहहणं सम्मत्तं रूवमप्पणो तं तु। दुरभिणिवेसविमुक्कं गाणं सम्मं खु होदि सदि जम्हि ॥ १. होदि, मुक्खस्स । संकाय पत्रिका-२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262