Book Title: Shramanvidya Part 2
Author(s): Gokulchandra Jain
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
२१२
अवचूरिजुदो दव्वसंगहो
1
अत्र गत्यादिषु जीवा अन्विष्यन्ते । गइ देवगति मनुष्यनारक-तिर्यक्-सिद्धगतिश्चेति इंदिया एकेन्द्रिय द्वीन्द्रिय त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियाः । अतीन्द्रियाः सिद्धा इत्यर्थः । काए- पृथ्वी कायकाः, अपकायकाः, तेजकायकाः, वातकायकाः, वनस्पतिकायकाः, त्रसकायकाः, अकायकश्चेति' । नोए - सत्यमनयोगी । मृबामनयोगी । सत्यमृषामनयोगी । नसत्यमृषामनयोगी । सत्यवचोयोगी । असत्यवचोयोगी । सत्यमृषावचोयोगी, नसत्यमृषावचोयोगी । औदारिककाययोगी । औदारिकमिश्रकाययोगी । परमोदारिककाययोगी च । तत्रौदारिको मनुतिरश्चाम् । मिश्री अपर्याप्तानाम् । परमोदारिकः केवलिनाम् । वैक्रियककाययोगी । वैक्रियकमिश्र काययोगी | तत्र वैक्रियको देवनारकाणां । मिश्रः अपर्याप्तानां । आहारककाययोगी आहारकमिश्र - काययोगी | तत्राहारककाययोगपरमर्द्धिमाहात्म्यषष्ठगुणस्थाने महर्षीणां भवति । यदा पदपदार्थसंदेहः समुत्पद्यते तदा उत्तमाङ्गे पुत्तलको निर्गच्छति । यत्रस्थं तीर्थंकरदेवमन्तर्मुहुर्त्तमध्ये पश्यति । तत्प्रस्तावे यतेनिश्चयः समुत्पद्यते । पुनस्तत्रैव प्रवेशं करोति । मिश्रो पर्याप्तपद्मलेश्या । स्वपरपक्षरहितो निदानशोकभय रागद्वेषपरिवर्जितः शुक्ललेश्या इति । भविय। सिद्धयोग्याः जीवाः भव्याः, तद्विपरीता अभव्याः । भव्यत्वा भव्यत्वरहिताश्च । सम्मत्तं - आप्तप्रतिपादितेषु पदार्थेषु जिनाज्ञया शास्त्रा कर्णानात् श्रद्धापर उपशमसम्यग्दृष्टिः । क्षायकसम्यग्दृष्टिः । क्षायोपशमसम्यग्दृष्टिः । सासादनसम्यग्दृष्टिः । सम्यग्मिथ्यादृष्टिः । मिथ्यादृष्टिश्चेति । तत्र सम्यक्त्वस्य किमुपादानं कृतं अत्रोच्यते । यथा आम्रवने मध्ये निबोऽपि तद्गृह्णेन गृह्यते, यतो मिथ्यात्वं त्रिधा मिथ्यात्व-तासादन- सम्यग्मिथ्यात्वभेदात् । को दृष्टान्तः । यथा यन्त्रमध्ये निक्षिप्ताः कोद्रवाः केचित्समस्ताः निर्गच्छंति, केचिदर्द्धदलिताः केचिच्चूर्णीभूताः । इति एतदेव व्याख्येयम् । तत्रानन्तानुबन्धिक्रोधमानमायालोभमिथ्यात्व सासादनसम्यग्मिथ्यात्वसप्तानां प्रकृतीनामुपशमादीपशमिकसम्यग्दृष्टिः । अत्र सम्यक्त्वस्यावरणोपशमो न सम्यक्त्वस्य मूलकारणस्योपशमः । एतासां सप्तानां प्रकृतीनां क्षयात्क्षायिकसम्यग्दृष्टिः । अनंता - नुबंधादीनां षण्णां उदयाभावात् क्षयः । सदवस्थोदयात्सम्यक्त्वप्रकृत्युदयाद्वेदकसम्यदृष्टिः । सम्यक्त्वात्पतितो मिथ्यात्वमद्यापि न प्राप्नोति अंतराले वर्त्तमानः सासादनसम्यग्दृष्टिः । सर्वे देवाः वंदनीयाः न च निंदनीयाः, इति मिश्र परिणामः सम्यमिथ्यादृष्टिः । आप्तागमपदार्थेषु विपरीताभिनिवेशो मिथ्यादृष्टिः । सण्णि मनोबलेन शिक्षालाग्राही संज्ञी, तद्विपरीत असंज्ञी | संज्ञासंज्ञत्वरहिताश्च । आहारो विग्रहगतिप्राप्ताः जीवाः समुद्धातकेवलिनश्चा । अयोगिनः सिद्धाश्च अनाहाराः । शेषा आहारकाः जीवाः । एवं चतुर्दशमार्गणा व्याख्याताः ।
१. मुक्तजीव इत्यर्थः ।
संकाय पत्रिका - २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262