Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri
View full book text
________________
प्रतिष्ठास्थानम् ]
अष्टाविंशोऽध्यायः ।
षष्ठे सुम्भजिति प्रतिष्ठितिपदं शार्ङ्गश्वरे चाष्टमे प्रोक्तं शास्तरि षोडशे गणपतौ विंशे तथैकोत्तरे ॥ ५० ॥
* मध्ये महालिङ्गमतोऽल्पलिङ्गं नारायणः शङ्करकेशवश्च ।
तत्रैव षड्वक्त्रनिवासभूमिः
स्याद् वासुदेवो भगिनी च पश्चात् ॥ ५१ ॥
सुखासनं सप्तपदे विदध्यादतोऽष्टमे वा हरवासुदेवः । ततः परस्मिन् मणिलिङ्गधाम व्यासस्तथैकादशरुद्रभूमिः ॥ ५२ ॥ सूर्यस्तथाग्निभिषजी वसूनां
गणश्र शास्ता प्रहराणि भूयः । अष्टादशे मातृनिवासभूमि
स्ततः परस्तादथवायुधानि ॥ ५३ ॥ स्याद् वाहनं सूकरवामनौ च
लक्ष्मीश्र तत्रैव वसुन्धरा च । अनन्तमूर्तिप्रहराणि पञ्च
पश्रादनन्तासनवाहनानि ॥ ५४ ॥
विद्येश्वराश्चानु गणेश्वराच
२०१.
मार्ताण्डचन्द्रौ मुनयः प्रदिष्टाः ।
कृत्वोदङ्मुखमत्र सूत्रमथ मध्योग द्वारविस्तारतस्तूत्कृत्याढ्यशतांशकं प्रतिगमय्योदीचि चैन्द्राग्रगम् |
१. 'मके वि', २. 'त्स्यद्वा' ग. पाठः
*
इत आरभ्य सार्धश्लोकचतुष्टयं ख. मातृकायां न दृश्यते.
P5

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282