Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri
View full book text
________________
त्रयस्त्रिंशोऽध्यायः ।
आयामषोडशांशादिविष्कम्भान्यग्रमूलयोः । कृष्ण लोहैर्मुखं कुर्यात् सर्वधान्यक्षतक्षमम् ॥ ११० ॥
जलयन्त्रम् ]
यावद्भिर्मुसलैरिष्टमवघातं नरैरिह |
तावद्भिरेव कार्यं स्यादथवा यन्त्रसंस्थितैः ॥ १११ ॥ मुसलैर्बहुभिक्षेतत् कार्यमेकेन तद्विदा ।
अथ तुला
Agg
दशार्धगुजं प्रवदन्ति मा माषाहयैः षोडशभिश्च कर्षः ।
कर्षैश्चतुर्भिश्च पलं तुला त
च्छतं सुवर्णस्य सुवर्णसंज्ञम् ॥ ११२ ॥
अथ तैलद्रोणिः
-
धाराद्यर्थं रोगिणां वैद्यकर्म
प्येवं खट्टां कारयेच्छिल्पिवर्यैः । वृक्षैर्वात मोदितैराम्रदार्वा
२३९
चैस्तद्युक्त्या मानुषाणां हिताय ॥ ११३ ॥
खट्वा रुद्रवितस्तिदीर्घमहिता तुर्याशविस्तारिता (सा न चरद्भित्तिकां धर्मतला ?) स्निग्धोपधानाग्रतः । मूले मात्रमितोक्तनालसुषिरा मूले तथाप्यग्र के भास्वत्तद्विगुणाङ्गुलोच्चचरणद्वन्द्वान्विता स्याद् दृढम्
[ ॥ ११४ ॥
अथ जलयन्त्रम्
निर्माय शकटद्वन्द्वं तयोर्दूरस्थयोः पुनः ॥ ११५ ॥
Handic

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282