Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri

View full book text
Previous | Next

Page 259
________________ त्रयस्त्रिंशोऽध्यायः । आयामषोडशांशादिविष्कम्भान्यग्रमूलयोः । कृष्ण लोहैर्मुखं कुर्यात् सर्वधान्यक्षतक्षमम् ॥ ११० ॥ जलयन्त्रम् ] यावद्भिर्मुसलैरिष्टमवघातं नरैरिह | तावद्भिरेव कार्यं स्यादथवा यन्त्रसंस्थितैः ॥ १११ ॥ मुसलैर्बहुभिक्षेतत् कार्यमेकेन तद्विदा । अथ तुला Agg दशार्धगुजं प्रवदन्ति मा माषाहयैः षोडशभिश्च कर्षः । कर्षैश्चतुर्भिश्च पलं तुला त च्छतं सुवर्णस्य सुवर्णसंज्ञम् ॥ ११२ ॥ अथ तैलद्रोणिः - धाराद्यर्थं रोगिणां वैद्यकर्म प्येवं खट्टां कारयेच्छिल्पिवर्यैः । वृक्षैर्वात मोदितैराम्रदार्वा २३९ चैस्तद्युक्त्या मानुषाणां हिताय ॥ ११३ ॥ खट्वा रुद्रवितस्तिदीर्घमहिता तुर्याशविस्तारिता (सा न चरद्भित्तिकां धर्मतला ?) स्निग्धोपधानाग्रतः । मूले मात्रमितोक्तनालसुषिरा मूले तथाप्यग्र के भास्वत्तद्विगुणाङ्गुलोच्चचरणद्वन्द्वान्विता स्याद् दृढम् [ ॥ ११४ ॥ अथ जलयन्त्रम् निर्माय शकटद्वन्द्वं तयोर्दूरस्थयोः पुनः ॥ ११५ ॥ Handic

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282