Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri
View full book text
________________
शिल्परले
[उत्तरभाग: मयूरपिञ्छसम्भूतं वृत्ताकारावेचित्रितम् । तालवृन्तामति ख्यातं ध्वजयोनिसमन्वितम् ॥ १६ ॥ चामरं चमरीपुच्छसम्भवं स्थूलमूलकम् । कृशाग्रं सुसितं स्निग्धं तयोर्दण्डं च कारयेत् ॥ १७ ॥ हेमजं रत्नखचितं वृत्तं सुस्पर्शमेव च । चन्द्रमण्डलसङ्काशं नानापट्टविनिर्मितम् ॥ १८ ॥ तालवृन्तविशेषं तद् व्यजनं समुदाहृतम् ।
तालपत्रसमुद्भूतमभ्रकालङ्कृतं तु वा ॥ १९ ॥ अथच्छत्रं
चन्द्रमण्डलसङ्काशं पङ्कजाकारमेव वा । लम्बितानेकवरणनीप्रयुक्तमथापि वा ॥ २० ॥ सदण्डं मकुटोपेतं वंशसूत्रादिनिर्मितम् । नानाविधपटीच्छन्नं ध्वजयोनिसमन्वितम् ॥ २१ ॥ चित्रितं पट्टसूत्राद्यैश्च्छत्रमेवं समीरितम् । तालीपत्रकृतं वापि वंशदण्डं विशेषतः ॥ २२ ॥ मकुटेनान्वितं वापि वर्जितं वा सुशोभनम् । सितपट्टकृतं रत्नदण्डं पङ्कजसन्निभम् ॥ २३ ॥ सरत्नहेममकुट मुक्तादामविभूषितम् । सितग्छत्रमिदं ख्यातं सार्वभौमोचितं स्मृतम् ।। २४ ।। प्रतिषिद्धवृक्षनिर्मितशयनासनसेविनां कुलविनाशः । व्याधिभयव्ययकलहा भवन्त्यनाश्च नैकविधाः ॥ २५ ॥

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282