Book Title: Shilparatna Part 2
Author(s): Shreekumar K Sabhatsav Shastri
Publisher: Shreekumar K Sabhatsav Shastri
View full book text
________________
शिल्परने सुधाधवलिते रम्ये रचनापरिशोभिते । जालमार्गकृतोद्याने क्वापि सर्वप्रकाशके ॥ १५४ ॥ कापि सन्तमसोपेते मणिदीप प्रकाशिते । सौवर्णस्तम्भरुचिरे चन्दनस्तम्भगन्धिनि ॥ १५५ ॥
काकुट्टिमरोचिष्णौ स्फटिकोज्ज्वलकुट्टिमे । स्फाटिकोपलविन्यासदर्पणाकार भित्तिके ॥ १५६ ॥
२२६
विचित्रचित्रसंयुक्तप्रमोदप्रद कुट्टिमे । चित्रवस्त्रसमाकीर्णवितानेनोपरञ्जिते ॥ १५७ ॥
[उत्तरभागः
यथासुखं विशेद् राजा राष्ट्रैश्वर्यसमन्वितः || १५७३ ॥ इति शिल्परत्ने उत्तरभागे मनुष्यालयलक्षणं नाम एकत्रिंशोऽध्यायः ॥
अथ द्वात्रिंशोऽध्यायः । अथ कूपप्रश्नः ।
मीनकर्कि मृगान्त्यार्ध वृषतौल्यलियोषितः : । कुम्भश्च तोयदानि स्युर्ग्रहेषु शशिभार्गवौ ॥ १ ॥ तोयात्मक ज्ञजीवौ त सतोयौ तोयराशिगौ । तु वितोयावन्यराशिस्थावथ शन्यर्कभूमिजाः ॥ २ ॥ राहुश्च जलराशिस्थाः स्वल्पतोया भवन्ति हि । जलवत्यजलेन गतेऽधस्ताज्जलमुपरि भवति विपरीते । जलवद्द्यसंपाते प्रभूतमुदकं विनिर्देश्यम् ॥ ३ ॥ स्पृशति यदि वामभागे नैर्ऋतभागे विनिर्दिशेद् वारि । ऐशान्यामूर्ध्वाङ्गे शेषेषु स्पर्शतोऽनिलस्थाने ॥ ४ ॥

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282