Book Title: Shastra Sandeshmala Part 24
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 342
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३८२ ॥ ॥ ३८३ ॥ ॥ ३८४॥ ॥३८५ ॥ ॥ ३८६ ॥ ॥ ३८७ ॥ अथ धान्ये सस्यं सीत्यं, व्रीहिः स्तम्बकरी अपि । आशौ स्यात्पाटलो व्रीहिर्गर्भपाकिनि षष्टिक: शालौ तु कलमाद्याः स्युः कलमे तु कलायकः । लोहिते रक्तशालिः स्यान्महाशालौ सुगन्धिकः यवे हयप्रियस्तार्क्ष्यशूकस्तोक्यस्त्वसौ हरित् । मङ्गल्यके स्यान्मसूरः कलाये तु सतीनकः हरेणुः खण्डिकश्चाथ, चणके हरिमन्थकः । माषे तु मदनो नन्दी, सरी बीजवरो बली मुद्गे तु प्रधनो लोभ्यो, वलाटो हरितो हरिः । पीतेऽस्मिन् वसुखण्डीरः, प्रवेलजयशारदाः कृष्णे प्रवरवासन्तहरिमन्थजशिम्बिकाः । वनमुद्गे तु वरका, निगूढककुलीनकाः खण्डिको राजमुद्गे तु, मकुष्टकमयुष्टको । गोधूमे सुमनो वल्ले, निष्पावः शितिबिम्बिकः कुलत्थे तु कालवृन्तस्ताम्रवृन्ते कुलस्थिका । आढक्यां तुवरी वर्णा, स्यात्कुल्माषे तु यावकः नीवारस्तु वनव्रीहिः, श्यामाके श्यामक: समौ । कङ्गौ तु कङ्गुनी कङ्गुः, प्रियङ्गौ पीततन्दुला सा कृष्णा मधुका रक्ता, शोधिता मुशटी शिता। पीता माधव्यथो दोला, कोद्रवः कोरदूषकः चीनके तु काककङ्गुर्यवनाले तु योनलः । जूर्णाह्वयो देवधान्यं, जोर्णाला बीजपुष्पिका शणे भङ्गा मातुलानी, स्यादुमा तु क्षमाऽतसी। गवेधुकायां गवेधुर्वन्यतिले तु जतिलः ॥ ३८८॥ ॥ ३८९ ॥ ॥ ३९० ॥ ॥ ३९१ ॥ || ३९२॥ 334 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438