Book Title: Savruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 531
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||७...|| नियुक्ति: [३३६], भाष्यं [६२...] १० सभि वध्य प्रत - सूत्रांक दशकाचकं विमृगयन्तः-अनेकप्रकारं द्विपदादि भूमिदेवा वयं लोकहितायावतीर्णा इत्यभिधाय याचमानाः, द्रव्य- हारि-वृत्तिः भिक्षणशीलवाद्रव्यभिक्षवा, एते च धिग्वर्णाः, तथा ये च 'जीवनिकाय जीवनिकानिमित्तं 'दीनकृ पणा' कार्पटिकादयो भिक्षामटन्ति तान 'विद्याद' विजानीयाद्रव्यभिक्षुनिति, द्रव्याथै भिक्षणशीलत्वादिति ॥२६॥ गाथार्थः॥ उक्ता गृहस्थद्रव्यभिक्षवः, लिङ्गिनोऽधिकृत्याह मिकहिट्ठी तसथावराण पुढवाइविंदिआईणं । निच्चे बहकरणरया अभयारी अ संचइआ ॥ ३३७ ।। शाक्यभिक्षुप्रभृतयो हि 'मिथ्यादृष्टयः' अतत्त्वाभिनिवेशिनः प्रशमादिलिङ्गशून्याः, बसस्थावराणां प्राणिनां पृथिव्यादीनां द्वीन्द्रियादीनां च, अत्र पृथिव्यादयः स्थावराः द्वीन्द्रियादयस्त्रसाः, नित्यं वधकरणरताः सदैतदतिपाते सक्ताः, कथमित्यत्राह-अब्रह्मचारिणः संचयिनश्च यतः, अतोऽप्रधानत्वाइव्यभिक्षवः, चशहाब्दस्य व्यवहित उपन्यास इति गाथार्थः । एते चाब्रह्मचारिणः संचयादेवेति संचयमाह दुपयचउप्पयधणधनकुविअतिअतिअपरिम्गहे निरया । सचित्तमोइ पयमाणगा अ उद्दिभोई अ ।। ३३८॥ द्विपद-दास्यादि चतुष्पदं-गवादि धनं-हिरण्यादि धान्यं-शाल्यादि कुप्यम्-अलिञरादि एतेषु द्विपदादिषु क्रमेण मनोलक्षणादिना करणत्रिकेण त्रिकपरिग्रहे-कृतकारितानुमतपरिग्रहे निरताः-सक्ताः। न चैतदनार्षम्-"विहारान् कारयेद्रम्यान्वासयेच बहुश्रुतान्" इतिवचनात्, सद्भूतगुणानुष्ठायिनो नेत्थंभूता इत्याशङ्कयाह-सचित्तभोजिनः, तेऽपि मांसापकायादिभोजिनः, तदप्रतिषेधात्, 'पचन्तश्च खयंपचास्तापसा CALC46-Lik ||७..|| - - दीप अनुक्रम [४८४..] का॥२६॥ Samekcanni पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: ~531~

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590