Book Title: Savruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 533
________________ आगम [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||७...|| नियुक्ति : [३४१], भाष्यं [६२...] (४२) TOES १० सभि श्वध्या प्रत सूत्रांक ||७..|| दशवेका भावभिक्षुर्द्विविधः-आगमतो नोआगमतश्च, तत्रागमत 'उपयुक्त' इति भिक्षुपदार्थज्ञस्तत्र चोपयुक्तः, हारि-वृत्तिा 'तद्गुणसंवेदकस्तु' भिक्षुगुणसंवेदकः पुनर्नोआगमतो भवति भावभिक्षुरित्युक्तो भिक्षुनिक्षेपः । साम्प्रतं ॥२६॥ निरुक्तमभिधातुकाम आह-तस्य निरुक्त मिति तस्य' भिक्षोनिश्चितमुक्तमन्वर्थरूपं भेदकभेदनभेत्तव्यैरे-| सभिर्भदैर्वक्ष्यमाणैत्रिधा भवतीति गाथार्थः ॥ एतदेव स्पष्टयति भेत्ताऽऽगमोवउत्तो दुविह तवो भेअणं च भेत्तव्यं । अट्ठविहं कम्मखुह तेण निरुत्तं स भिक्खुत्ति ।। ३४२ ॥ है 'भेत्ता'भेदकोऽत्रागमोपयुक्तः साधुः, तथा 'द्विविधं' बाह्याभ्यन्तरभेदेन तपो भेदनं वर्तते, तथा 'भेत्तव्यं विदारणीयं चाष्टविध कर्म च-अष्टप्रकारं ज्ञानावरणीयादि कमें, तब क्षुदादिदुःखहेतुखात् क्षुच्छब्दवाच्यं, हायतश्चैवं तेन निरुतं-यः शाखनीत्या तपसा कर्म भिनत्ति स भिक्षुरिति गाथार्थः ।। किं च भिदंतो अजह खुह भिक्खू जयमाणओ जई होइ । संजमचरओ घरओ भवं खिवंतो भवंतो उ ।। ३४३ ॥ 'भिन्दंश्च विदारयंश्च यथा 'क्षुधं कर्म भिक्षुर्भवति, भावतो यतमानस्तथा तथा गुणेषु स एव यतिर्भवति। नान्यथा, एवं 'संयमचरक' सप्तदशप्रकारसंयमानुष्ठायी चरकः, एवं 'भवं' संसारं 'क्षपयन्' परीतं कुर्वन् स एव भवान्तो भवति नान्यथेति गाथार्थः ।। प्रकारान्तरेण निरुक्तमेवाह जंभिक्खमत्सवित्ती तेण व भिक्खू खवेइ जं व अणं । तवसंजमे तवस्सित्ति बावि अन्नोऽवि पजाओ ।। ३४४ ।। 'यदं' यस्माद् 'भिक्षामात्रवृत्तिः' भिक्षामात्रेण सर्वोपधाशुद्धेन वृत्तिरस्येति समासः, तेन वा भिक्षु. दीप अनुक्रम [४८४..] Pleps ॥२६१॥ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: ~533~

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590