Book Title: Savruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 548
________________ आगम [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१०], उद्देशक -1, मूलं [४...] / गाथा ||१६-२१|| नियुक्ति : [३५८...], भाष्यं [६२...] (४२) ६ प्रत सूत्रांक ||१६ -२१|| त्रार्थः॥१८॥ मदप्रतिषेधार्थमाह-न जातिमत्तो यथाऽहं ब्राह्मणः क्षत्रियो चा, न च रूपमत्तो यथाऽहं रूपवानादेयः, न लाभमत्तो यथाऽहं लाभवान्, न श्रुतमत्तो यथाऽहं पण्डितः, अनेन कुलमदादिपरिग्रहः, | अत एवाह-मदान् सर्वान् कुलादिविषयानपि परिवयं परित्यज्य 'धर्मध्यानरतों' यो यथागमं तत्र सक्तः स भिक्षुरिति सूत्राधः॥१९॥ किंच-प्रवेदयति' कथयति 'आर्यपद शुद्धधर्मपदं परोपकाराय 'महामुनि Xोशीलवान ज्ञाता एवंभूत एव वस्तुतो नान्यः, किमित्येतदेवमित्यत आह-धर्मे स्थितः स्थापयति परमपि-1 लश्रोतारं, तत्रादेयभावप्रवृत्तः, तथा निष्क्रम्य वर्जयति 'कुशीललिङ्गम् आरम्भादि कुशीलचेष्ठितं, तथा 'नट चापि हास्यकुहकों' न हास्यकारिकुहकयुक्तो यः स भिक्षुरिति सूत्रार्थः ॥ २० ॥ भिक्षुभावफलमाह-तं देहवास मित्येवं प्रत्यक्षोपलभ्यमानं चारकरूपं शरीरावासम् अशुचिं शुक्रशोणितोद्भववादिना अशाश्वतं प्रतिक्षणपरिणत्या सदा त्यजति ममत्वानुवन्धत्यागेन, क इत्याह-नित्यहिते' मोक्षसाधने सम्यगदर्शनादी स्थितात्मा अत्यन्तसस्थितः, स चैवंभूतश्छित्वा जातिमरणस्य' संसारस्य 'बन्धन' कारणम् 'उपैति' सामीमप्येन गच्छति 'भिक्षुः' यतिः 'अपुनरागमा पुनर्जन्मादिरहितामित्यर्थः, गतिमिति-सिद्धिगति, ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ २१ ॥ उक्तोऽनुगमो, नयाः पूर्ववत्, इति व्याख्यातं सभिवध्ययनम् ॥१०॥ इति श्रीहरिभद्रसूरिविरचितायां श्रीदशवैकालिकबृहत्तौ दशममध्ययनम् ॥१०॥ दीप अनुक्रम [५००-५०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: अत्र अध्ययनं -१० परिसमाप्त ~548~

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590