Book Title: Savruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 556
________________ आगम [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) चूलिका [१], मूलं [१], / गाथा ||-II, नियुक्ति: [३६७...], भाष्यं [६२...] (४२) प्रत सत्राका गृह्यते, तस्योपसंपत्-सामीप्येनाङ्गीकरणं यदेतदुत्पनजनम् , एवं चिन्तनीयमिति सप्तमं स्थानं ७ । तथा 'दुलेभः खलु भो! गृहिणां धर्म' इति प्रमादबहुलवाहुर्लभ एव 'भो' इत्यामन्त्रणे गृहस्थानां परमनिवृतिजनको धर्मः, किंविशिष्टानामित्याह-'गृहपाशमध्ये वसता'मित्यत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते, तन्मध्ये बसताम् , अनादिभवाभ्यासादकारणं नेहवन्धनम्, एतचिन्तनीयमित्यष्टमं स्थानं ८ तथा 'आतकस्तस्य वधाय भवति' 'आतङ्क' सद्योघाती विचिकादिरोगः 'तस्य' गृहिणो धर्मबन्धुरहितस्य 'वधाय' विनाशाय भवति, तथा बधश्चानेकवधहेतः, एवं चिन्तनीयमिति नवमं स्थानं ९ तथा 'संकल्पस्तस्य वधाय भ-13 वति 'संकल्प' इष्टानिष्टवियोगमासिजो मानस आतङ्का, 'तस्य गृहिणस्तथा चेष्टायोगान्मिध्याचिकल्पाभ्यासेन |ग्रहादिप्रावधाय भवति, एतचिन्तनीयमिति दशमं स्थानं १० तथा 'सोपक्लेशो गृहिवास' इति सहोपक्लेशैः कासोपफ्लेशो गृहिवासो-गृहाश्रमः, उपक्लेशा-ऋषिपाशुपाल्यवाणिज्यायनुष्ठानानुगताः पण्डितजनगर्हिताः शीतोष्णश्रमादयो घृतलवणचिन्तादयश्चेति, एवं चिन्तनीयमित्येकादशं स्थानं ११ । तथा 'निरुपक्लेशा पर्याय इति, एभिरेवोपक्लेशै रहितः प्रवज्यापर्यायः, अनारम्भी कुचिन्तापरिवर्जितः श्लाघनीयो विदुषामिस्येवं चिन्तनीयमिति द्वादशं स्थानं १२ तथा 'बन्धो गृहवासा सदा तद्देखनुष्ठानात्, कोशकारकीटवदिति, एतथि-| न्तनीयमिति त्रयोदशं स्थानं १३ तथा 'मोक्षः पर्याय अनवरतं कर्मनिगडषिगमान्मुक्तवदित्येवं चिन्तनी-I& यमिति चतुर्वेशं स्थानम् १४ । अत एव 'सावधो गृहवास' इति सावधा-सपापः प्राणातिपातमृषावादादि 54564565555 दीप अनुक्रम [५०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: ~556~

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590