________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
चूलिका [१], मूलं [१], / गाथा ||-II, नियुक्ति: [३६७...], भाष्यं [६२...]
(४२)
प्रत
सत्राका
गृह्यते, तस्योपसंपत्-सामीप्येनाङ्गीकरणं यदेतदुत्पनजनम् , एवं चिन्तनीयमिति सप्तमं स्थानं ७ । तथा 'दुलेभः खलु भो! गृहिणां धर्म' इति प्रमादबहुलवाहुर्लभ एव 'भो' इत्यामन्त्रणे गृहस्थानां परमनिवृतिजनको धर्मः, किंविशिष्टानामित्याह-'गृहपाशमध्ये वसता'मित्यत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते, तन्मध्ये बसताम् , अनादिभवाभ्यासादकारणं नेहवन्धनम्, एतचिन्तनीयमित्यष्टमं स्थानं ८ तथा 'आतकस्तस्य वधाय भवति' 'आतङ्क' सद्योघाती विचिकादिरोगः 'तस्य' गृहिणो धर्मबन्धुरहितस्य 'वधाय' विनाशाय भवति, तथा बधश्चानेकवधहेतः, एवं चिन्तनीयमिति नवमं स्थानं ९ तथा 'संकल्पस्तस्य वधाय भ-13 वति 'संकल्प' इष्टानिष्टवियोगमासिजो मानस आतङ्का, 'तस्य गृहिणस्तथा चेष्टायोगान्मिध्याचिकल्पाभ्यासेन |ग्रहादिप्रावधाय भवति, एतचिन्तनीयमिति दशमं स्थानं १० तथा 'सोपक्लेशो गृहिवास' इति सहोपक्लेशैः कासोपफ्लेशो गृहिवासो-गृहाश्रमः, उपक्लेशा-ऋषिपाशुपाल्यवाणिज्यायनुष्ठानानुगताः पण्डितजनगर्हिताः
शीतोष्णश्रमादयो घृतलवणचिन्तादयश्चेति, एवं चिन्तनीयमित्येकादशं स्थानं ११ । तथा 'निरुपक्लेशा पर्याय इति, एभिरेवोपक्लेशै रहितः प्रवज्यापर्यायः, अनारम्भी कुचिन्तापरिवर्जितः श्लाघनीयो विदुषामिस्येवं चिन्तनीयमिति द्वादशं स्थानं १२ तथा 'बन्धो गृहवासा सदा तद्देखनुष्ठानात्, कोशकारकीटवदिति, एतथि-| न्तनीयमिति त्रयोदशं स्थानं १३ तथा 'मोक्षः पर्याय अनवरतं कर्मनिगडषिगमान्मुक्तवदित्येवं चिन्तनी-I& यमिति चतुर्वेशं स्थानम् १४ । अत एव 'सावधो गृहवास' इति सावधा-सपापः प्राणातिपातमृषावादादि
54564565555
दीप
अनुक्रम [५०६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~556~