Book Title: Savruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 583
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:) अध्ययनं | चूलिका -, मूलं [1] / गाथा ||-|| नियुक्ति: [३७१], भाष्यं [६३...] नयाधिकारः प्रत सत्राक ||--|| दशकाद्रव्यास्तिकादीनां 'बहुविधवक्तव्यता सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम् अथवा हारि-वृत्तिः नामादीनां नयानां का कं साधुमिच्छतीयादिरूपां निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं' सर्वनयसंमतं वचनं यचरणगुणस्थितः साधुः, यस्मात्सर्वनया एव भावविषयं निक्षेपमिच्छन्तीति गाथार्थः ॥ नमो बर्द्धमानाय ॥२८६॥ भगवते, व्याख्यातं चूडाध्ययनं, तद्व्याख्यानाच समाप्ता दशवैकालिकटीका । समाप्तं दशवैकालिकं चूलिकासहितं नियुक्तिटीकासहितं च ॥ ॥ इत्याचार्यश्रीहरिभद्रमरिविरचिता दशकालिकटीका समासा ॥ महत्तराया याकिन्या, धर्मपुत्रेण चिन्तिता । आचार्यहरिभद्रेण, दीकेयं शिष्यबोधिनी ॥१॥ दशवकालिके टीका विधार्य यत्पुण्यमर्जितं तेन । मात्सर्यदुःखविरहाद्गुणानुरागी भवतु लोकः ॥ २॥ दीप अनुक्रम RSSCSCRX इति श्रीमद्धरिभद्राचार्यविरचिता सचूलिकदशवैकालिक व्याख्या समाप्ता॥ इति श्रेष्ठि देवचन्द्र लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः ४७. is Etcu Far-POOLonly पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: भाग 33 "पिण्डनियुक्ति'-मूलसूत्र [२/२] मूलं एवं मलयगिरिसूरिजी रचिता टीका परिसमाप्ता: मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी (M.Com., M.Ed., Ph.D., श्रुतमहर्षि । ~583~

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590