Book Title: Savruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 581
________________ आगम [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:) अध्ययनं | चूलिका -1, मूलं [1] / गाथा ||-|| नियुक्ति: [३७१], भाष्यं [६३...] (४२) प्रत सत्राक ||--|| दशकादालानां विहारक्रियाऽपि निषिद्धा, तथा चागमः-"गीअत्थो अ विहारो बिइओ गीअस्थमीसिओ भ-18नयाधिहारि-वृत्तिः । णिओ। एत्तो तहअविहारो णाणुण्णाओ जिणवरेहिं ॥१॥" न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक- कार: ॥२८५॥ पन्धान प्रतिपद्यत इत्यभिप्रायः । एवं तावत्क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफ-1 Fालसापकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवाम्भोधितटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न ||81 तावदपवर्गप्राप्तिर्जायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माज्ज्ञानमेव प्र धानमैहिकामुष्मिकफलप्राप्सिकारणमिति स्थितम् , 'इति जो उवएसो सो णो णाम'ति 'इति' एवमुक्तेन न्यादायेन य 'उपदेशो' ज्ञानप्राधान्यख्यापनपरः स नयो नाम, ज्ञाननय इत्यर्थः, अयं च ज्ञानवचनक्रियारूपेऽस्मि-18 नध्ययने ज्ञानरूपमेवेदमिच्छति, ज्ञानात्मकत्वादस्य, वचनक्रिये तु तत्कार्यत्वात्तदायत्तत्वान्नेच्छति गुणभूते हैं ठाचेच्छतीति गाथार्थः ।। उक्तो ज्ञाननया, अधुना क्रियानयावसरः, तदर्शनं चेदम्-क्रियैव प्रधानमैहिकामुष्मि कफलप्रासिकारणं, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेव खपक्षसिद्धये गाथामाह-'णायंमि गिहि अव्वे इत्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थे ऐहिकामुSIमिकफलप्रात्यर्थिना यतितव्यमेवेति, न यस्मात्प्रवृत्त्यादिलक्षणप्रयतव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्था-1 ॥२८५॥ वासिदृश्यते, तथा चान्यैरप्युक्तम्-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" तथाऽऽमुष्मिकफलप्रात्यर्थिनाऽपि क्रियैव कर्तव्या, तथा च मौनीन्द्रवचनमप्ये दीप अनुक्रम पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: ~581~

Loading...

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590