Book Title: Savruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 565
________________ आगम [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) चूलिका [१], मूलं [१], / गाथा ||१५-१८||, नियुक्ति: [३६७...], भाष्यं [६२...] (४२) |१ रतिवाक्यचूला प्रत दशवैका हारि-वृत्तिः ॥२७७॥ सूत्रांक -१८|| इच्चेव संपस्सिअ बुद्धिमं नरो, आयं उवायं विविहं विआणिआ । कारण वाया अदु माणसेणं, तिगुत्तिगुत्तो जिणवयणमहिट्ठिजासि ॥ १८॥ त्ति बेमि ॥ रइवक्का पढमा चूला समत्ता ॥१॥ यस्मादेवं तस्मादुत्पन्नदुःखोऽप्येतदनुचिन्त्य नोत्पबजेदित्याह-'अस्य ताव'दित्यात्मन एव निर्देशः, 'नारकस्य जन्तोः' नरकमनुप्राप्तस्येत्यर्थः 'दुःखोपनीतस्य सामीप्येन प्राप्तदुःखस्य 'क्लेशवृत्तेः' एकान्तक्लेशचेष्टितस्य |सतो नरक एच पल्योपमं क्षीयते सागरोपमं च यथाकर्मप्रत्ययं, किमङ्ग पुनर्ममेदं संयमारतिनिष्पन्नं मनोदुःखं तथाविधक्लेशदोषरहितम्?, एतत्क्षीयत एव, एतचिन्तनेन नोत्प्रवजितव्यमिति सूत्रार्थः ॥ १५ ॥ विशेषेणैतदेवाह-न मम 'चिरं' प्रभूतकालं 'दुःखमिदं संयमारतिलक्षणं भविष्यति, किमित्यत आह–'अशाश्वती' मायो यौवनकालावस्थायिनी 'भोगपिपासा' विषयतृष्णा 'जन्तोः पाणिनः, अशाश्वतीत्व एव कारणान्तरमाह-'न चेच्छरीरेणानेनापयास्यति' न यदि शरीरेणानेन करणभूतेन वृद्धस्यापि सतोऽपयास्यति, तथापि किमाकुलत्वम् ?, यतोऽपयास्यति 'जीवितपर्ययेण' जीवितस्थापगमेन-मरणेनेत्येवं निश्चितः स्यादिति सूत्रा) ॥१६॥ अस्यैव फलमाह-'तस्येति साधोः 'एवम् उक्तेन, "आत्मा तुतुशब्दस्यैवकारार्थत्वात् आत्मैव भवेत् 'निश्चितो' दृढः यः स त्यजेद्देहं कचिद्विघ्न उपस्थिते, 'न तु धर्मशासनं न पुनर्धर्माज्ञामिति, तं 'तादृशं दीप अनुक्रम [५२१-५२४] ॥२७७ ।। is Etcu पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: ~565

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590