Book Title: Savruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्तिः )
चूलिका [२], मूलं [१...], / गाथा ||१०-१६||, नियुक्ति: [३६९...], भाष्यं [६३...]
(४२)
दशबैका हारि-वृत्तिः
चर्याचूला
॥२८२॥
प्रत सूत्रांक ||१०
-१६||
जिइंदिअस्स, धिईमओ सप्पुरिसस्स निच्चं । तमाह लोए पडिबुद्धजीवी, सो जी- र विविक्तअई संजमजीविएणं ॥ १५॥ अप्पा खलु सययं रक्खिअव्वो, सविदिएहिं सुसमाहिएहिं । अरक्खिओ जाइपहं उबेइ, सुरक्खिओ सव्वदुहाण मुच्चइ ॥ १६ ॥ त्ति बेमि ॥ विवित्तचरिआ चूला समत्ता ॥२॥
॥इइ दसवेआलिअं सुत्तं समत्तं ॥ असंक्लिष्टैः समं वसेदित्युक्तमत्र विशेषमाह-कालदोषाद् 'न यदि लभेत' न यदि कथञ्चित् प्राप्नुयात् 'निपुणं' संयमानुष्ठानकुशल 'सहायं' परलोकसाधनद्वितीय, किंविशिष्टमित्याह-गुणाधिकं वा ज्ञानादि-IN गुणोत्कटं वा, 'गुणतः समं चा' तृतीयाथै पञ्चमी गुणैस्तुल्यं वा, वाशब्दाद्धीनमपि जात्यकाश्चनकल्पं विनीतं, वा, ततः किमित्याह-एकोऽपि संहननादियुक्तः 'पापानि' पापकारणान्यसदनुष्ठानानि 'विवर्जयन' विविधमनेकै प्रकारैः सूत्रोरीः परिहरन् विहरेदुचितविहारेण 'कामेषु' इच्छाकामादिषु 'असज्यमान' सङ्गमगच्छन्नेकोऽपि विहरेत् , नतु पार्श्वस्थादिपापमित्रसङ्गं कुर्यात, तस्य दुष्टत्वात्, तथा चान्यैरप्युक्तम्-“वरं विहा सह पन्नगर्भवेच्छठात्मभिर्या रिपुभिः सहोषितुम् । अधर्मयुक्तैश्चपलैरपण्डितैनं पापमित्रैः सह वर्तितुं क्षमम् दू ॥१॥ इहैव हन्युर्भुजगा हि रोषिताः, धृतासयश्छिद्रमवेक्ष्य चारयः । असत्प्रवृत्तेन जनेन संगतः, परत्र ।
दीप अनुक्रम [५३४-५४०]
ACCORRECRECCA
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~575~

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590