Book Title: Savruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४२)
प्रत
सूत्रांक
॥९-१४||
दीप
अनुक्रम [५१५
-५२०]
दशवैका ० हारि-वृत्तिः
॥ २७६ ॥
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्ति:) चूलिका [१], मूलं [१], / गाथा ||९-१४ ||, निर्युक्ति: [ ३६७...], भाष्यं [६२...]
स्वानां 'महानरकसदृशो' रौरवादितुल्यस्तत्कारणत्वान्मानसदुःखातिरेकात् तथा विडम्बनाचेति सूत्रार्थः ॥ १० ॥ एतदुपसंहारेणैव निगमयन्नाह - 'अमरोपमम्' उक्तन्यायाद्देवसदृशं 'ज्ञात्वा' विज्ञाय 'सौख्यमुत्तमं | प्रशमसौख्यं, केषामित्याह - 'रतानां पर्याये' सक्तानां सम्यक्प्रत्युपेक्षणादिक्रियाव्यये श्रामण्ये, तथा अरतानां पर्याय एव, किमित्याह - 'नरकोपमं' नरकतुल्यं ज्ञात्वा दुःखम् 'उत्तमं प्रधानमुक्तन्यायात्, यस्मादेवं रतारतविपाकस्तस्माद् 'रमेत' सतिं कुर्यात्, केत्याह- 'पर्याये' उक्तखरूपे 'पण्डितः' शास्त्रार्थज्ञ इति सूत्रार्थः | ॥ २१ ॥ पर्यायच्युतस्यैहिकं दोषमाह - 'धर्मात्' श्रमणधर्माद् 'भ्रष्ट' च्युतं श्रियोऽपेतं' तपोलक्ष्म्या अपगतं 'यज्ञाग्निम्' अग्निष्टोमायनलं विध्यातभित्र यागावसानेऽल्पतेजसम् अल्पशब्दोऽभावे, तेजः शून्यं भस्मकल्पमित्यर्थः 'हीलयन्ति' कदर्थयन्ति, पतितस्त्वमिति पङ्कयपसारणादिना 'एनम्' उन्निष्क्रान्तं 'दुर्विहितम्' उन्निष्क्रमणादेव दुष्टानुष्ठायिनं 'कुशीलाः' तत्सङ्कोचिता लोकाः, स एवं विशेष्यते- 'दादुहिअं'ति प्राकृत शैल्या उद्धृतदंष्ट्रम् उत्खातदंष्ट्रं 'घोरविषमिव' रौद्रविषमिव 'नाग' सर्प, यज्ञाग्रिसपपमानं, लोकनीत्या प्रधानभावादप्रधानभावख्यापनार्थमिति सूत्रार्थः ॥ १२ ॥ एवमस्य भ्रष्टशीलस्यौघत ऐहिकं दोषमभिधायैहिकामुष्मिकमाह- 'इहैव' इहलोक एव 'अधर्म' इत्ययमधर्मः, फलेन दर्शयति-यदुत 'अयशः' अपराक्रमकृतं न्यूनत्वं तथा 'अकीर्त्तिः' अदानपुण्यफलप्रवादरूपा तथा 'दुर्नामधेयं च' पुराणः पतित इति कुत्सितनामधेयं च भवति, केत्याह - 'पृथग्जने' सामान्यलोकेऽप्यास्तां विशिष्टलोके, कस्येत्याह- 'च्युतस्य धर्माद् उ
१ रतिवाक्यचूला०
~ 563~
॥ २७६ ॥
For P&Personally
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590