Book Title: Savruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
चूलिका [२], मूलं [१...], / गाथा ||१-४||, नियुक्ति: [३६७...], भाष्यं [६३...]
(४२)
प्रत सूत्रांक ||१-४||
-56-4-2016
दशकान तु धर्मवैशसे, सुरेन्द्रता(सा)र्थेऽपि समाहितं मनः ॥२॥ तथा-पापं समाचरति वीतघृणो जघन्यः, प्राप्यापदं २ विविक्तहारि-वृत्तिः सघृण एव विमध्यबुद्धिः। प्राणात्ययेऽपि न तु साधुजनः खवृत्तं, वेलां समुद्र इव लवयितुं समर्थः ॥ ३॥" चयोचूला
इत्यलं प्रसनेनेति सूत्रार्थः ॥२॥ अधिकृतमेव स्पष्टयन्नाह–अनुस्रोतःसुखो लोकः' उदकनिम्नाभिसर्पणवत् ॥२७९॥
प्रवृत्त्याऽनुकूलविषयादिसुखो लोका, कर्मगुरुत्वात्, 'प्रतिस्रोत एव' तस्माद्विपरीतः 'आश्रवः' इन्द्रियजया-10 |दिरूपः परमार्थपेशला कायवाङ्मनोव्यापार: 'आश्रमो वा' व्रतग्रहणादिरूपः 'सुविहितानां साधूनाम् , उभ-12 दयफलमाह-'अनुस्रोतः संसार' शब्दादिविषयानुकूल्यं संसार एव, कारणे कार्योपचारात्, यथा विष
मृत्युः दधि त्रपुषी प्रत्यक्षो ज्वरः, 'प्रतिस्रोतः' उक्तलक्षणः, तस्येति पञ्चम्यर्थे षष्ठी 'सुपा सुपो भवन्तीति वच-16 नात्, 'तस्मात् संसाराद् 'उत्तारः' उत्तरणमुत्तारः, हेती फलोपचारात् यथाऽऽयुर्घतं तन्दुलान्वर्षति पर्जन्य इति सूत्रार्थः ॥ ३ ॥ यस्मादेतदेवमनन्तरोदितं तस्मात् 'आचारपराक्रमेणे'त्याचारे-ज्ञानादौ पराक्रमः-प्रवृतिबलं यस्य स तथाविध इति, गमकत्वाहहुव्रीहिः, तेनैवंभूतेन साधुना 'संवरसमाधियाहुलेनेति संवरे-इ४/न्द्रियादिविषये समाधिः-अनाकुलवं बहुलं-प्रभूतं यस्य स इति, समासः पूर्ववत्, तेनैवंविधेन सता अप्रतिपाताय विशुद्धये च, किमित्याह-चर्या' भिक्षुभावसाधनी बाह्याऽनियतवासादिरूपा गुणाच-मूलगुणो-81 त्तरगुणरूपाः नियमाश्च-उत्तरगुणानामेव पिण्डविशुख्यादीनां खकालासेवननियोगाः भवन्ति साधूनां द्रष्टव्या' इत्येते चर्यादयः साधूनां द्रष्टव्या भवन्ति, सम्यग्ज्ञानासेवनप्ररूपणारूपेणेति सूत्रार्थः ॥ ४॥
5
दीप अनुक्रम [५२५-५२८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~569~

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590