Book Title: Savruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
चूलिका [१], मूलं [१..], / गाथा ||९-१४||, नियुक्ति: [३६७...], भाष्यं [६२...]
(४२)
प्रत सूत्रांक ||९-१४||
कुसीला, दाढहि घोरबिसं व नागं ॥ १२ ॥ इहेवऽधम्मो अयसो अकित्ती, दुन्नामधिजं च पिहुजणंमि । चुअस्स धम्माउ अहम्मसेविणो, संभिन्नवित्तस्स य हिट्रओ गई ॥ १३ ॥ भुंजिनु भोगाई पसज्झचेअसा, तहाविहं कडु असंजमं बहुं । गई च
गच्छे अणभिज्झिअं दुहं, बोही अ से नो सुलहा पुणो पुणो ॥१४॥ कश्चित् सचेतनतर एवं च परितप्यत इत्याह-'अव तावदहम्' अद्य-अस्मिन् दिवसे अहमित्यात्मनिर्देशे गणी स्याम्-आचार्यों भवेयम् “भावितात्मा' प्रशस्तयोगभावनाभिः 'बहुश्रुत उभयलोकहितवहागमयुक्ता,
यदि किं स्थादित्यत आह-ययहम् 'अरमिष्यं रतिमकरिष्यं 'पर्यायें प्रव्रज्यारूपे, सोऽनेकभेद इत्याहIMI श्रामण्ये श्रमणानां संबन्धिनि, सोऽपि शाक्यादिभेदभिन्न इत्याह-'जिनदेशिते' निर्ग्रन्थसंबन्धिनीति
सूत्रार्थः ॥९॥ अवधानोत्प्रेक्षिणः स्थिरीकरणार्थमाह-देवलोकसमानस्तु देवलोकसदृश एवं 'पर्याय प्रत्रज्यारूप: 'महर्षीणां सुसाधूनां 'रताना सक्तानां, पर्याय एवेति गम्यते, एतदुक्तं भवति-पथा देवलोके देवाः प्रेक्षणकादिव्यापृता अदीनमनसस्तिष्ठन्त्येवं सुसाधवोऽपि ततोऽधिकं भावतः प्रत्युपेक्षणादिक्रियायां व्यापूताः, उपादेयविशेषत्वात् प्रत्युपेक्षणादेरिति देवलोकसमान एव पर्यायो महर्षीणां रतानामिति । 'अरतानां च भावतः सामाचार्यामसक्तानां च, चशब्दाद्विषयाभिलाषिणां च भगवल्लिङ्गविडम्बकानां क्षुद्रस
दीप अनुक्रम [५१५-५२०]
ESSAGAR
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~562~

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590