Book Title: Savruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४२)
प्रत
सूत्रांक
।।१-८||
दीप
अनुक्रम [५०७
-५१४]
दशवैका ० हारि-वृत्तिः
॥ २७५ ॥
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः
चूलिका [१], मूलं [१...], / गाथा ||१-८ ||,
:+|भाष्य|+वृत्तिः)
निर्युक्ति: [ ३६७...], भाष्यं [६२...]
इव 'गलं' पडिशं 'गिलित्वा' अभिगृण तथाविधकर्म लोहकण्टकविद्धः सन् स पश्चात्परितप्यत इत्येतदपि समानं पूर्वेणेति सूत्रार्थः ॥ ६ ॥ एतदेव स्पष्टयति-यदा च 'कुक्कुटुम्बस्य' कुत्सितकुटुम्बस्य कुतप्तिभिः-कुत्सितचिन्ताभिरात्मनः संतापकारिणीभिर्विहन्यते विषयभोगान् प्रति विघातं नीयते तदा स मुक्तसंयमः सन् परितप्यते पश्चात् क इव ? - यथा हस्ती कुकुडुम्बबन्धनबद्धः परितप्यते ॥ ७ ॥ एतदेव स्पष्टयति- 'पुत्रदारपरिकीण' विषयसेवनात्पुत्रकलत्रादिभिः सर्वतो विक्षिप्तः 'मोहसंतान संततो' दर्शनादिमोहनीयकर्मप्रवाहेण व्यासः, क इव - 'पङ्कावसन्नो नागो यथा कर्दमावमग्नो वनगज इव स पश्चात्परितप्यते- हा हा किं मयेदमसमञ्जसमनुष्ठितमिति सूत्रार्थः ॥ ८ ॥
अज्ज आहं गणी हुंतो, भाविअप्पा बहुस्सुओ । जइऽहं रमंतो परिआए, सामण्णे जिणदेसिए ॥ ९ ॥ देवलोगसमाणो अ, परिआओ महेसिणं । रयाणं अरयाणं च, महानरयसारिसो ॥ १० ॥ अमरोवमं जाणिअ सुक्खमुत्तमं रयाण परिआइ तहारयाणं । निरओवमं जाणिअ दुक्खमुत्तमं रमिज तम्हा परिआइ पंडिए ॥ ११ ॥ - माउ भट्ट सिरिओ अवेयं, जन्नग्गिविज्झाअभिवऽप्पतेअं । हीलंति णं दुव्विहिअं
~ 561~
१ रतिवा
क्यचूला०
॥ २७५ ॥
Far P&Personal Use Cly
oryg
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः

Page Navigation
1 ... 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590