________________
आगम
(४२)
प्रत
सूत्रांक
।।१-८||
दीप
अनुक्रम [५०७
-५१४]
दशवैका ० हारि-वृत्तिः
॥ २७५ ॥
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः
चूलिका [१], मूलं [१...], / गाथा ||१-८ ||,
:+|भाष्य|+वृत्तिः)
निर्युक्ति: [ ३६७...], भाष्यं [६२...]
इव 'गलं' पडिशं 'गिलित्वा' अभिगृण तथाविधकर्म लोहकण्टकविद्धः सन् स पश्चात्परितप्यत इत्येतदपि समानं पूर्वेणेति सूत्रार्थः ॥ ६ ॥ एतदेव स्पष्टयति-यदा च 'कुक्कुटुम्बस्य' कुत्सितकुटुम्बस्य कुतप्तिभिः-कुत्सितचिन्ताभिरात्मनः संतापकारिणीभिर्विहन्यते विषयभोगान् प्रति विघातं नीयते तदा स मुक्तसंयमः सन् परितप्यते पश्चात् क इव ? - यथा हस्ती कुकुडुम्बबन्धनबद्धः परितप्यते ॥ ७ ॥ एतदेव स्पष्टयति- 'पुत्रदारपरिकीण' विषयसेवनात्पुत्रकलत्रादिभिः सर्वतो विक्षिप्तः 'मोहसंतान संततो' दर्शनादिमोहनीयकर्मप्रवाहेण व्यासः, क इव - 'पङ्कावसन्नो नागो यथा कर्दमावमग्नो वनगज इव स पश्चात्परितप्यते- हा हा किं मयेदमसमञ्जसमनुष्ठितमिति सूत्रार्थः ॥ ८ ॥
अज्ज आहं गणी हुंतो, भाविअप्पा बहुस्सुओ । जइऽहं रमंतो परिआए, सामण्णे जिणदेसिए ॥ ९ ॥ देवलोगसमाणो अ, परिआओ महेसिणं । रयाणं अरयाणं च, महानरयसारिसो ॥ १० ॥ अमरोवमं जाणिअ सुक्खमुत्तमं रयाण परिआइ तहारयाणं । निरओवमं जाणिअ दुक्खमुत्तमं रमिज तम्हा परिआइ पंडिए ॥ ११ ॥ - माउ भट्ट सिरिओ अवेयं, जन्नग्गिविज्झाअभिवऽप्पतेअं । हीलंति णं दुव्विहिअं
~ 561~
१ रतिवा
क्यचूला०
॥ २७५ ॥
Far P&Personal Use Cly
oryg
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः