SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) चूलिका [१], मूलं [१...], / गाथा ||१-८||, नियुक्ति: [३६७...], भाष्यं [६२...] (४२) प्रत सूत्रांक ||१८|| भनार्य इवानार्यो-म्लेच्छचेष्टितः, किमर्थमित्याह-भोगकारणात् शब्दादिभोगनिमित्तं 'स' धर्मत्यागी तत्र तेषु भोगेषु 'मूच्छितो' गृद्धो 'बाला' मन्दः 'आयतिम् आगामिकालं 'नाववुद्ध्यते' न सम्यगवगच्छतीति मू वार्थः ॥१॥ एतदेव दर्शयति-यदा 'अवधाचितः' अपमृतो भवति संयमसुखविभूतेः, उत्पबजित इत्यर्थः, माइन्द्रो वेति देवराज इव 'पतितः क्षमा मां गतः, खविभवभ्रंशेन भूमी पतित इति भावः, मा-भूमिः ।। 'सर्वधर्मपरिभ्रष्टा' सर्वधर्मेभ्य:-क्षान्त्यादिभ्य आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात् लौकिकेभ्योऽपि वा गौरवादिभ्यः परिभ्रष्ट:-सर्वतश्युतः, स पतितो भूत्वा 'पश्चात्' मनाग मोहावसाने 'परितप्यते' किमिदमकार्य मयाऽनुष्ठितमित्यनुतापं करोतीति सूत्रार्थः॥२॥ यदा च वन्द्यो भवति श्रमणपर्यायस्थो नरेन्द्रा-12 कादीनां पश्चाद्भवत्युनिष्क्रान्तः सन्नवन्धः तदा देवतेव काचिदिन्द्रवर्जा स्थानच्युता सती स पश्चास्परितप्यत: इत्येतत्पूर्वेचदेवेति सूत्रार्थः ॥ ३॥ तथा यदा च पूज्यो भवति-वनभक्तादिभिः श्रामण्यसामथ्योल्लोकानां पश्चाद्भवत्युत्प्रवजितः सन्मपूज्यो लोकानामेव तदा राजेच राज्यप्रनष्टः महतो भोगाद्विपमुक्तः स पश्चास्परितप्यत इति पूर्ववदेवेति सूत्रार्थः ॥ ४॥ यदा च मान्यो भवत्यभ्युत्थानाज्ञाकरणादिना माननीयः शीलप्रभावेण पश्चाद्भवत्यमान्यस्तत्परित्यागेन तदा श्रेष्ठीव 'कटे' महाक्षुद्रसंनिवेशे क्षिप्तः सन्, पश्चात्परितप्यत इत्येतत्समानं पूर्वेणेति सूत्रार्थः ॥५॥ यदा च स्थविरो भवति स त्यक्तसंयमो वयापरिणामेन, एत|द्विशेषप्रतिपादनायाह-समतिक्रान्तयौवना, एकान्तस्थविर इति भावः, तदा विपाककटुकवादोगानां मत्स्य दीप अनुक्रम [५०७-५१४] 8454643 पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: ~560
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy