Book Title: Savruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 547
________________ आगम (४२) प्रत सूत्रांक ||१६ -२१|| दीप अनुक्रम [५०० -५०५] दशबैक ० हारि-वृत्तिः ॥ २६८ ॥ [भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+|भाष्य|+वृत्तिः) अध्ययनं [१०], उद्देशक [ - ], मूलं [४... ] / गाथा ||१६-२१ || निर्युक्तिः [ ३५८...], भाष्यं [ ६२...] बंधणं, उवेइ भिक्खू अपुणागमं गई ॥ २१ ॥ ति बेमि ॥ सभिक्खुअज्झयणं दसमं समन्तं ॥ १० ॥ तथा - 'उपधी' वस्त्रादिलक्षणे 'अमूच्छितः' तद्विषयमोहत्यागेन 'अगृद्ध:' प्रतिबन्धाभावेन, अज्ञातोञ्छं चरति भावपरिशुद्धं, स्तोकं स्तोकमित्यर्थः, 'पुलाक निष्पुलाक' इति संयमासारतापादकदोषरहितः, 'क्रयविक्रयसंनिधिभ्यो विरतः' द्रव्यभावभेदभिन्नक्रयविक्रयपर्युषितस्थापनेभ्यो निवृत्तः, 'सर्वसङ्गापगतश्च यः अपगतद्रव्यभावसङ्गश्च यः स भिक्षुरिति सूत्रार्थः ॥ १६ ॥ किंच- अलोलो नाम नाप्राप्तप्रार्थनपरो 'भिक्षुः' साधुः न रसेषु गृद्धः, प्राप्तेष्वप्यप्रतिबद्ध इति भावः, उञ्छं चरति भावोज्छमेवेति पूर्ववत्, नवरं तत्रोपधिमाश्रित्योक्तमिह त्वाहारमित्यपौनरुक्तयं, तथा जीवितं नाभिकाङ्क्षते, असंयमजीवितं, तथा 'ऋद्धिं च' आमर्षोषध्यादिरूपां सत्कारं वस्त्रादिभिः पूजनं च स्तवादिना त्यजति नैतदर्थमेव यतते स्थितात्मा ज्ञानादिषु, 'अनिभ' इत्यमायो यः स भिक्षुरिति सूत्रार्थः ॥ १७ ॥ तथा न 'परं' स्वपक्षविनेयव्यतिरिक्तं वदतिअयं कुशीलः, तदप्रीत्यादिदोषप्रसङ्गात् स्वपक्षविनेयं तु शिक्षाग्रहणबुद्ध्या बदल्यपि, सर्वथा येनान्यः कश्चित् कुप्यति न तद् ब्रवीति दोषसद्भावेऽपि किमित्यत आह-ज्ञात्वा प्रत्येकं पुण्यपापं नान्यसंबन्ध्यन्यस्य भवति अग्निदाहवेदनावत्, एवं सत्खपि गुणेषु नात्मानं समुत्कर्षति न स्वगुणैर्गर्वमायाति यः स भिक्षुरिति सू १० सभि क्ष्वध्य० ~ 547 ~ ॥ २६८ ॥ For P&Personal City पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590