Book Title: Savruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:) ____ चूलिका [१], मूलं [-], / गाथा ||-II, नियुक्ति: [३६२], भाष्यं [६२...]
(४२)
१ रतिवाक्यचूला
प्रत
सत्राक ||--||
दशवैका०
वकं तु पुषभणि धम्मे रहकारगाणि बकाणि । जेणमिमीए तेणं रहवकेसा हवइ चूडा ।। ३६३ ।। हारि-वृत्तिः वाक्यं तु पूर्वभणित-वाक्यशुद्ध्यध्ययनेऽनेकप्रकारमुक्तं 'धर्म चारित्ररूपे 'रतिकारकाणि' रतिजनकानि,
शतानि च वाक्यानि येन कारणेन 'अस्यां चूडायां तेन निमित्तेन रतिवाक्यैषा चूडा, रतिकतणि वाक्यानि | ॥२७॥ यस्यां सा रतिवाक्येति गाथार्थः॥ इह च रत्यभिधानं सम्यकसहनेन गुणकारिणीत्वोपदर्शनार्थम् । आह च
जह नाम आउरस्सिह सीवणळेजेसु कीरमाणेसु । जंतणमपत्थकुच्छाऽऽमदोसविरई हिअकरी च ।। ३६४ ॥ यथा नामेति प्रसिद्धमेतत् 'आतुरस्य' शरीरसमुत्थेन आगन्तुकेन वा व्रणेन ग्लानस्य 'इहलोके 'सीव-15 नच्छेदेषु' सीवनच्छेदनकर्मसु क्रियमाणेषु सत्सु, किमित्याह-यन्त्रणं गलयत्रादिना 'अपथ्यकुत्सा' अपथ्यप्रतिषेधः 'आमदोषविरतिः' अजीर्णदोषनिवृत्तिः हितकारिण्येव विपाकसुन्दरत्वादिति गाथार्थः ॥ दाष्टीन्तिकयोजनामाह
अट्ठविहकम्मरोगावरस्स जीअस्स तह तिगिच्छाए । धम्मे रई अधम्मे अरई गुणकारिणी होइ ।। ३६५॥ 'अष्टविधकर्मरोगातरस्य' ज्ञानावरणीयादिरोगेण भावग्लानस्य 'जीवस्य' आत्मनः 'तथा' तेनैव प्रकारेण 'चिकित्सायां संयमरूपायां प्रक्रान्तायामलानलोचादिना पीडाभावेऽपि 'धर्म' श्रुतादिरूपे रतिः' आसक्तिः 'अधर्म तद्विपरीते 'अरतिः' अनासक्तिर्गुणकारिणी भवति, निर्वाणसाधकत्वेनेति गाथार्थः ॥ एतदेव स्पटयति
+
दीप अनुक्रम
लय
॥
७०11
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~551~

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590