Book Title: Savruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४२)
प्रत सूत्रांक
||--||
दीप अनुक्रम [--]
दशवैका ० हारि-वृत्तिः
॥ २६९ ॥
Edocation
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः + चूलिका [१], मूलं [-] / गाथा ||- ||, निर्युक्तिः [ ३५९ ], भाष्यं [६२...]
अथ चूलिके ।
अधुनौघतवडे आरभ्येते, अनयोश्चायमभिसंबन्धः - इहानन्तराध्ययने भिक्षुगुणयुक्त एव भिक्षुरुक्तः, स चैवंभूतोऽपि कदाचित् कर्मपरतत्वात् कर्मणञ्च बलवत्त्वात् सीदेद्, अतस्तस्थिरीकरणं कर्त्तव्यमिति तदर्था|धिकारवचूडाद्वयमभिधीयते, तत्र चूडाशब्दार्थमेवाभिधातुकाम आह
:+भाष्य|+वृत्तिः)
दवे खेत्ते काले भावम्मि अ चूलिआय निक्खेवो । तं पुण उत्तरतंतं सुअगहिअत्थं तु संग्रहणी ॥ ३५९ ॥
नामस्थापने क्षुणत्वादनाइत्याह-'द्रव्ये क्षेत्रे काले भावे च द्रव्यादिविषयः चूडाया 'निक्षेपों' न्यास इति तत्पुनडाद्वयम् 'उत्तरतंत्र' दशवैकालिकस्य आचारपञ्चचूडावत्, एतचोत्तरतनं 'श्रुतगृहीतार्थमेव' द शवेकालिकाख्यश्रुतेन गृहीतोऽर्थोऽस्येति विग्रहः, यद्येवमपार्थकमिदं, नेत्याह – 'संग्रहणी' तदुक्तानुक्तार्थसंक्षेप इति गाथार्थः ॥ द्रव्यचूडादिव्याचिख्यासयाऽऽह
दब्बे सच्चित्ताई कुकुडचूडामणी मऊराई । खेत्तंमि लोगनिकुड मंदरचूडा अ कूडाई ॥ ३६० ।।
'द्रव्य' इति व्यचूडा आगमनोआगमज्ञशरीरेतरादि, व्यतिरिक्ता त्रिविधा 'सचित्ताया' सचित्ता अ चित्ता मिश्रा च यथासंख्यं दृष्टान्तमाह- कुकुटचूटा सचिता मणिचूडा अचित्ता मयूरशिखा मिश्रा । 'क्षेत्र'
...' चूडा' शब्दस्य नामादि षड् निक्षेपाः
~ 549~
१ रतिवा
क्यचूला
Far P&Personal Use City
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
चूलिका -१ "रतिवाक्य" आरभ्यते
।। २६९ ॥

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590