________________
आगम
(४२)
प्रत
सूत्रांक
||१६
-२१||
दीप
अनुक्रम [५००
-५०५]
दशबैक ० हारि-वृत्तिः
॥ २६८ ॥
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+|भाष्य|+वृत्तिः) अध्ययनं [१०], उद्देशक [ - ], मूलं [४... ] / गाथा ||१६-२१ || निर्युक्तिः [ ३५८...], भाष्यं [ ६२...]
बंधणं, उवेइ भिक्खू अपुणागमं गई ॥ २१ ॥ ति बेमि ॥ सभिक्खुअज्झयणं दसमं समन्तं ॥ १० ॥
तथा - 'उपधी' वस्त्रादिलक्षणे 'अमूच्छितः' तद्विषयमोहत्यागेन 'अगृद्ध:' प्रतिबन्धाभावेन, अज्ञातोञ्छं चरति भावपरिशुद्धं, स्तोकं स्तोकमित्यर्थः, 'पुलाक निष्पुलाक' इति संयमासारतापादकदोषरहितः, 'क्रयविक्रयसंनिधिभ्यो विरतः' द्रव्यभावभेदभिन्नक्रयविक्रयपर्युषितस्थापनेभ्यो निवृत्तः, 'सर्वसङ्गापगतश्च यः अपगतद्रव्यभावसङ्गश्च यः स भिक्षुरिति सूत्रार्थः ॥ १६ ॥ किंच- अलोलो नाम नाप्राप्तप्रार्थनपरो 'भिक्षुः' साधुः न रसेषु गृद्धः, प्राप्तेष्वप्यप्रतिबद्ध इति भावः, उञ्छं चरति भावोज्छमेवेति पूर्ववत्, नवरं तत्रोपधिमाश्रित्योक्तमिह त्वाहारमित्यपौनरुक्तयं, तथा जीवितं नाभिकाङ्क्षते, असंयमजीवितं, तथा 'ऋद्धिं च' आमर्षोषध्यादिरूपां सत्कारं वस्त्रादिभिः पूजनं च स्तवादिना त्यजति नैतदर्थमेव यतते स्थितात्मा ज्ञानादिषु, 'अनिभ' इत्यमायो यः स भिक्षुरिति सूत्रार्थः ॥ १७ ॥ तथा न 'परं' स्वपक्षविनेयव्यतिरिक्तं वदतिअयं कुशीलः, तदप्रीत्यादिदोषप्रसङ्गात् स्वपक्षविनेयं तु शिक्षाग्रहणबुद्ध्या बदल्यपि, सर्वथा येनान्यः कश्चित् कुप्यति न तद् ब्रवीति दोषसद्भावेऽपि किमित्यत आह-ज्ञात्वा प्रत्येकं पुण्यपापं नान्यसंबन्ध्यन्यस्य भवति अग्निदाहवेदनावत्, एवं सत्खपि गुणेषु नात्मानं समुत्कर्षति न स्वगुणैर्गर्वमायाति यः स भिक्षुरिति सू
१० सभि
क्ष्वध्य०
~ 547 ~
॥ २६८ ॥
For P&Personal City
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः