Book Title: Savruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४२)
प्रत
सूत्रांक
||१-५||
दीप
अनुक्रम
[४८५
-४८९]
श० ४५
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः + :+भाष्य|+वृत्तिः) अध्ययनं [१०], उद्देशक [-] मूलं [४...] / गाथा ||१-५|| निर्युक्ति: [ ३५८...], भाष्यं [६२...]
सथावराण होइ, पुढवीतणकट्ठनिस्सिआणं । तम्हा उद्देसिअं न भुंजे, नोऽवि पए न पयावर जे स भिक्खू ॥ ४ ॥ रोइअ नायपुत्तवयणे, अत्तसमे मन्निज्ज छप्पि काए । पंच य फासे महब्वयाई, पंचासवसंवरे जे स भिक्खू ॥ ५ ॥
''frosts' द्रव्यभावगृहात् प्रव्रज्यां गृहीत्वेत्यर्थः ' आज्ञया' तीर्थकरगणधरोपदेशेन योग्यतायां सत्यां, निष्क्रम्य किमित्याह - 'बुद्धवचने' अवगततत्त्वतीर्थकर गणधरवचने 'नित्यं' सर्वकालं 'चित्तसमाहितः चित्तेनातिप्रसन्नो भवेत्, प्रवचन एवाभियुक्त इति गर्भः, व्यतिरेकतः समाधानोपायमाह - 'स्त्रीणां' सर्वा सत्कार्यनिबन्धनभूतानां '' तदायत्ततारूपं न चापि गच्छेत्, तद्वशगो हि नियमतो वान्तं प्रत्यापियति, 'अतों' बुद्धवचनचित्तसमाधानतः सर्वथा स्त्रीवशत्यागाद्, अनेनैवोपायेनान्योपायासंभवात्, 'वान्तं' परित्यक्तं सद्विषयजम्यालं 'न प्रत्यापिवति' 'मागण्या भोगतोऽना भोगतश्च तत्सेवते यः स भिक्षुः -भावभिक्षुरिति सूत्रार्थः ॥ १ ॥ तथा-'पृथिवीं' सचेतनादिरूपां न खनति स्वयं न खानयति परैः, 'एकग्र |हणे तज्जातीयग्रहण मिति खनन्तमप्यन्यं न समनुजानाति, एवं सर्वत्र वेदितव्यं । 'शीतोदक' सचित्तं पानीयं न पिवति स्वयं न पाययति परानिति, अग्निः पड्जीवघातकः, किंवदित्याह - 'शस्त्रं खङ्गादि यथा 'सुनिशितम्' उज्ज्वालितं तद्वत्, तं न ज्वालयति स्वयं न ज्वालयति परैः य इत्थंभूतः स भिक्षुः । आह
Far P&Personal Use City
yang
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
~ 540 ~

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590