________________
आगम
(४२)
प्रत
सूत्रांक
||१-५||
दीप
अनुक्रम
[४८५
-४८९]
श० ४५
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः + :+भाष्य|+वृत्तिः) अध्ययनं [१०], उद्देशक [-] मूलं [४...] / गाथा ||१-५|| निर्युक्ति: [ ३५८...], भाष्यं [६२...]
सथावराण होइ, पुढवीतणकट्ठनिस्सिआणं । तम्हा उद्देसिअं न भुंजे, नोऽवि पए न पयावर जे स भिक्खू ॥ ४ ॥ रोइअ नायपुत्तवयणे, अत्तसमे मन्निज्ज छप्पि काए । पंच य फासे महब्वयाई, पंचासवसंवरे जे स भिक्खू ॥ ५ ॥
''frosts' द्रव्यभावगृहात् प्रव्रज्यां गृहीत्वेत्यर्थः ' आज्ञया' तीर्थकरगणधरोपदेशेन योग्यतायां सत्यां, निष्क्रम्य किमित्याह - 'बुद्धवचने' अवगततत्त्वतीर्थकर गणधरवचने 'नित्यं' सर्वकालं 'चित्तसमाहितः चित्तेनातिप्रसन्नो भवेत्, प्रवचन एवाभियुक्त इति गर्भः, व्यतिरेकतः समाधानोपायमाह - 'स्त्रीणां' सर्वा सत्कार्यनिबन्धनभूतानां '' तदायत्ततारूपं न चापि गच्छेत्, तद्वशगो हि नियमतो वान्तं प्रत्यापियति, 'अतों' बुद्धवचनचित्तसमाधानतः सर्वथा स्त्रीवशत्यागाद्, अनेनैवोपायेनान्योपायासंभवात्, 'वान्तं' परित्यक्तं सद्विषयजम्यालं 'न प्रत्यापिवति' 'मागण्या भोगतोऽना भोगतश्च तत्सेवते यः स भिक्षुः -भावभिक्षुरिति सूत्रार्थः ॥ १ ॥ तथा-'पृथिवीं' सचेतनादिरूपां न खनति स्वयं न खानयति परैः, 'एकग्र |हणे तज्जातीयग्रहण मिति खनन्तमप्यन्यं न समनुजानाति, एवं सर्वत्र वेदितव्यं । 'शीतोदक' सचित्तं पानीयं न पिवति स्वयं न पाययति परानिति, अग्निः पड्जीवघातकः, किंवदित्याह - 'शस्त्रं खङ्गादि यथा 'सुनिशितम्' उज्ज्वालितं तद्वत्, तं न ज्वालयति स्वयं न ज्वालयति परैः य इत्थंभूतः स भिक्षुः । आह
Far P&Personal Use City
yang
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
~ 540 ~