________________
आगम
(४२)
प्रत
सूत्रांक
॥ १- ५||
दीप
अनुक्रम
[४८५
-४८९]
दशवैका हारि-वृत्तिः
॥ २६५ ॥
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः + :+भाष्य|+वृत्तिः) अध्ययनं [१०], उद्देशक [-], मूलं [४...] / गाथा ||१- ५ || निर्युक्ति: [ ३५८...], भाष्यं [६२...]
पजीवनिकायादिषु सर्वाध्ययनेष्वयमर्थोऽभिहितः किमर्थं पुनरुक्त इति उच्यते, तदुक्तार्थानुष्ठानपर एव भिक्षुरिति ज्ञापनार्थ, ततश्च न दोष इति सूत्रार्थः ||२|| तथा 'अनिलेन' अनिलहेतुना खेलकर्णादिना न बीजयत्यात्मादि स्वयं न वीजयति परैः । 'हरितानि शष्पादीनि न छिनत्ति स्वयं न छेदयति परैः, 'बीजानि' | हरितफलरूपाणि व्रीह्यादीनि 'सदा' सर्वकालं विवर्जयन् संघटनादिक्रियया, सचितं नाहारयति यः कदाचिदप्यपुष्टालम्बनः स भिक्षुरिति सूत्रार्थः ॥ ३ ॥ औदेशिकादिपरिहारेण त्रसस्थावर परिहारमाह-'बधनं' हननं 'सस्थावराणां' दीन्द्रियादिपृथिव्यादीनां भवति कृतौद्देशिके, किंविशिष्टानाम् ? - 'पृथिवीतृणकाष्ठ| निश्रितानां' तथासमारम्भात्, यस्मादेवं तस्मादौदेशिकं कृताद्यन्यच सावयं न भुङ्क्ते, न केवलमेतत्, किंतु ? नापि पचति स्वयं न पाचयति अन्यैर्न पचन्तमनुजानाति यः स भिक्षुरिति सूत्रार्थः ॥ ४ ॥ किंच- 'रोच यित्वा' विधिग्रहणभावनाभ्यां प्रियं कृत्वा, किं तदिलाह - 'ज्ञातपुत्रवचनं' भगवन्महावीरवर्धमानवचनम् 'आत्मसमान' आत्मतुल्यान् मन्यते 'षडपि कायान्' पृथिव्यादीन्, 'पञ्च चेति चशन्दोऽप्यर्थः पञ्चापि स्पृशति' सेवते महाव्रतानि 'पञ्चाश्रवसंवृतश्च' द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स भिक्षुरिति सूत्रार्थः ॥ ५ ॥
चारि वमे सया कसा, धुवजोगी हविज्ज बुद्धवयणे । अहणे निजायरूवरयए, गिहिजोगं परिवज्जए जे स भिक्खू ॥ ६ ॥ सम्मदिट्ठी सया अमूढे, अस्थि हु नाणे
१० सभि क्ष्वध्य०
~541~
॥ २६५ ॥
For P&Personal Chily
byg
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः