________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक -1, मूलं [११] / गाथा ||१५...|| नियुक्ति : [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
दशवैका हारि-वृत्तिः ॥१५॥
पूर्ववत् ॥
सत्राक
दीप अनुक्रम [४२]
येत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत्, तथाऽन्य खत एव आमृषन्तं वा संस्पृशन्तं वा आपीडयन्सार षड्जीववा प्रपीडयन्तं वा आस्फोटयन्तं वा प्रस्फोटयन्तं या आतापयन्तं वा प्रतापयन्तं वा न समनुजानीयादित्वादिनिकाध्य
जीवस्वरूपं से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से अगणिं वा इंगालं वा मुम्मुरं वा अञ्चिं वा जालं वा अलायं वा सुद्धागणिं वा उक्कं वा न उजेज्जा न घवेजा न उजालेज्जा न निव्वावेजा अन्नं न उंजावेजा न घडावेजा न उजालावेज्जा न निव्वावेजा अन्नं उजंतं वा घट्टतं वा उजालंतं वा निव्वावंतं वा न समणुजाणेजा जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं
वोसिरामि ॥ (सू० १२) 'से भिक्खू वा इत्यादि जाव जागरमाणे वत्ति पूर्ववदेव, से अगणि वेखादि, तद्यथा-अग्निं धा अङ्गार
१५३॥
~317