Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 15
________________ [3] 6 महः सहस्वाम्यद्भावनमपि महतामप्रीतिकरं भवति । विमुतं तैः साकं स्वाद पाककमि पर्थः । एवं च जीवेश्वरयोरभेदः सर्वथा दुर्घटः । नश्च ब्रह्म वेद महौव भवतीतिश्रुतिबलाज्जीवेश्वरयोरभेदः द: शक्यशङ्क इति वाच्यम् । संपूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणो भवेत् । इत्वित्प्रशंसापरत्वादभेदश्रुतेः । नहि ब्राह्मणपूजया शूद्रो ब्राह्मणजातितां लभते किंतु ब्राह्मणवत्प्रशंसनीयो भवतीत्यर्थः । तत्त्वमसीति महावाक्यमपि भेदप्रतिपादकमेव । तस्य त्वं तत्त्वमिति षष्ठीसमासमङ्गीकृत्य तस्येश्वरस्य त्वं दासोऽसीत् । अथवा स आत्मा तस्त्वमसि श्वेतकेतो ' इत्युद्दालकस्य स्वपुत्रं श्वेतकेतुं प्रत्युपदेशपरे वाक्ये आत्मा अतत् त्वम् इति पदच्छेदः । अतदित्यत्र च नञर्थो मेदः । तथा च यः स्वातन्त्र्यादिगुणोपेतः स एव परमात्मा । त्वं तु असत् तस्मादास्मनो भिन्नः परतन्त्रो जीवोऽसीत्यर्थात् । एवं च जीवेश्वरयोः सेव्य सेवक भाषात्तयोर्भेदः सिद्धः । सेवा व नामकरण भजनभेदात्रिविधा । तत्राङ्कनं नाम शङ्खचकादिनारायणाला मुद्रावारणम् । तदपि ' अतसतनूर्न तदामो अद्भुते ' इति तैत्तियोगविषय मुद्रा धारणं मुख्यम् । योऽतप्ततनूरत एवाऽऽमः स वष्णुपर्व नाश्नुत इति तदर्थं मन्यन्ते मध्वानुयायिनः । तथा चोक्तं ब्रह्माण्डपुराणे - कृत्वा धातुमयीं मुद्रां तापयित्वा स्वकां तनुम् । चक्रादिचिह्नितां भूप धारयेद्वैष्णवो नरः ॥ इति । 1 पुत्रादीनां केशवादिनाम्ना व्यवहारो नामकरणमुच्यते । तेन च निरन्तरं नारायणस्मरणं भवति । भजनं तु कायिकवाचिकमानसिकभेदेन दशविधम् । तत्र सत्यं हितं प्रियं स्वाध्यायश्चेति चतुर्विधं वाचिकम्। दानं परित्राणं परिरक्षणं चेति त्रिविधं कायिकम् । दया स्पृहा श्रद्धा चेति त्रिविधं मानसिकम् । सर्वस्य भजनस्य विष्णुप्रसादसंपादनं प्रयोजनम् । जीवोऽणुपरिमाणः । न मध्यमपरिमाणो नापि विभुः । I स च मोक्षावस्थायामपि परमेश्वरस्य दास एव । अपौरुषेयो वेदो नित्यश्च । तस्य च स्वतः प्रामाण्यमित्यादि मध्वाचार्या मन्यन्ते । प्रत्यक्षमनुमानं शब्दश्चेति प्रमाणत्रयवादिनचैत । एतेषां मते जगत्कर्तृत्वादिरहितं दुःखामिश्रितं परिपूर्ण सुखमेव मोक्षः । सच विष्णुप्रसादादेव लभ्यः । विष्णुप्रसादश्ध तद्गुणोत्कर्षज्ञानादेव भवति मामेदज्ञानात् । तदुक्तम् ——-- 1 तस्मिन्मने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते । समाश्रिताद्ब्रह्मतरोरनन्तान्निःसंशयं मुक्तिफलं प्रयान्ति ॥ इति मध्वदर्शनसंक्षेपः ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 220