Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
[८]. प्रथमस्तु हनूमान्स्याद्वितीयो भीम एव च ।
पूर्णप्रज्ञस्तृतीयश्च भगवत्कार्यसाधकः ॥ इति । — अनेन च महाभारततात्पर्यनिर्णयनामा ग्रन्थो विरचिंतः । तद्ग्रन्थसमाप्त्यवसरे चायं श्लोकों दृश्यतेमध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे । इति ।
वायोर्देवस्य यत्तृतीयं रूपं मध्वाख्यं तेनामुना मध्वाचार्येण केशवार्पणबुद्ध्याऽयं महामास्ततात्पर्यनिर्णयाख्यो ग्रन्थः कृत इति तदर्थः । अस्य मतं द्वैतवादः । द्विधा इतं द्वीतम् । तस्य भावो द्वैतम् । भेद इति यावत् । स च भेदः पञ्चविधः । जीवेश्वरभेदो जडेश्वर. भेदो जीवजडभेदो जीवानां मिथो भेदो जडानां मिथो भेदश्चेति । तदिदं भेदपञ्चक सत्यमनादि च । यदि च सादि स्यात्तर्हि नाशमाप्नुयात् । न च कदापि नाशमुपैति । तथा यदि चेदं भेदपञ्चकमसत्यं स्यातर्हि तस्य भ्रान्तिकल्पितत्वं स्वीकार्य स्यात् । न चेदं भ्रान्तिकल्पितमिति मन्तव्यम् । कल्पितस्य निवृत्त्यवश्यंभावात् । नैव चेदं निवतते । तस्मात्सत्योऽनादिश्चायं भेदप्रपञ्चः । एवं च द्वैतं न विद्यत इति यन्मतं तदज्ञानिनां मतमिति बोद्धव्यम् । श्रुतिरप्यतार्थे प्रमाणम् । तथा हि- सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा सत्यं भिदा मैवारुवण्यो मैवारुवण्यो मैवारुवण्यः' इति । अस्यार्थः । आत्मा परमात्मा सत्यः । त्रिकालाबाधित इत्यर्थः । तथा जीवः सत्यः । तयोर्जीवेश्वरयोर्भेदश्चापि सत्यः । मैवारुवण्यः इत्यत्र मा एव आरुवण्य इति पदत्रयम् । तत्र मा इति निषेधार्थकमव्ययम् । एवेति निश्चयद्योतको निपातः । आरुभिन्यो भजनीय आरुवण्यः । एवं च परमात्मा दुष्टजनसेव्यो नैव भक्तीत्यर्थः । सत्यं भिदेति मवारुवण्य इति च त्रिवचनं भेदसत्यत्वदाढ्य प्रदर्शयितुम् । अस्वां श्रुतौं स्पष्टमेव भेदोऽभिहितः । नाभेदे सति भेददाढ्य सेव्यसेवकभावो वाऽअसा संगच्छते । अनुमा. नेनापि भेदोऽवसीयते । परमेश्वर पक्षीकृत्य तत्र जीवाभेदः साध्यते । जीव प्रतीश्वरस्य सेव्यत्वात् । यो यं प्रति सेव्यो भवति स तस्माद्भिन्नः । यथा भृत्याद्रानेति । अत्र भृत्यः सेवको राजा च सेव्यः । तस्मात्सेवकात्सेव्यो राजा भिन्नो दृ इति । अयमा शयः । प्रभूतं धनं मे स्याद्दारिद्रयं लेशतोऽपि मा भूदिति प्रार्थयमानाः पुरुषाः राज्ञो गुणोत्कर्षः, कीर्तयेयुश्चेत्प्रीतो राजा तेषामभिलषितं पूरयेत् । परंतु यदि ते सर्वाङ्गीणं. स्वद्राव्यपदमेव-देहीत्यभिकाङ्क्षयुस्तर्हि नेषदपीष्टलाभो भवेत् प्रत्युत क्रोधोत्पावनेनानापाति: स्यात् । तदुक्तम्
घातयन्ति हि राजानो राजाऽहमितिवादिनः । ददत्यखिलमिष्टं च स्वगुणोत्कर्षवादिनाम् ॥ इति ।
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 220