Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
101
तंत्र प्रथमं दुःखापरपर्यायं विज्ञानवेदनासंज्ञासंस्काररूपभेदात्पञ्चविधम् । इयमेव पञ्चस्कन्धीत्युच्यते । दुःखकारणं स्थिरत्वादिभ्रान्तिः समुदायः । दुःखतत्कारणैतदुभयनिवृत्त्युपायः सर्व क्षणिकमितिभावनारूयो मार्गः । सर्वनैरात्म्य वासनारूपो निरोधः । स एव मोक्ष इत्यभिधीयते । पञ्चस्कन्धानां लक्षणं भावनाचतुष्टयमित्येवमादिविस्तरो मूलतोऽवगन्तव्यः । प्रत्यक्षमनुमानं चेतिप्रमाणद्वयवादिनश्चैते ।
अर्हन्तं परमेश्वरं मन्यमाना आईतास्तेषां दर्शनमार्हतदर्शनम् । अत्र जीवाजीवो पुण्यपापे आश्रवसंवरौ बन्धनिर्जरामोक्षाश्चेति नव तत्त्वानि । एतन्मते घटपटादयः सन्तीति न निश्चेतुं शक्यते नापि न सन्तीतिकृत्वा सर्वे पदार्था भावाभावात्मकाः । सम्यं - ग्दर्शनसम्यग्ज्ञानसम्यक्चारित्रैश्च मोक्षः सिध्यति । स च देहस्वरूपावरणापगमे जीवस्य सततोर्ध्वगमनम् । जीवादिनवसंख्याकानां तत्त्वानां सम्यग्दर्शनादित्रयाणां च लक्षणानि मूल एवं स्पष्टानीति विस्तरंभिया नोच्यन्ते । चार्वाकप्रभृत्यार्हतपर्यन्ताः पटू, वेदविरोधित्वान्नास्तिका इत्युच्यन्ते । वेदविरोधित्वमेव नास्तिकत्वमित्यर्थः । इति षण्नास्तिक दर्शनस्वरूप संक्षेपः ।
अथाऽऽस्तिकदर्शनानि । तत्र रामानुजाचार्यमते मुख्यतस्तत्त्वत्रयम् । चिदचिदीश्वरमेदात् । तत्र चिज्जीवो भोक्ता । अचिज्जडवर्गो भोग्यम् । चिज्जडयोरन्तर्यामी संस्तान्नग्रामकश्चेश्वरः । स हि सविशेषः सगुणश्च । अयं हीश्वरश्चिज्जडौं व्याप्नोतीत्यात्मशब्दे • नोच्यते । यो यद्व्याप्नोति स तस्याऽऽत्मा । तच्चास्य शरीरमिति चिज्जडो परमात्मनः शरीरम् । तत्रापि जीवः परमात्मनः शरीरं भूत्वा जडस्याऽऽत्मा भवति । एतत्पदार्थत्रितयं परमार्थतः परस्परस्माद्भिन्नं सत्संबद्धं च भवति । अतोऽयं परमात्मा सजातीयविजातीयस्वगतैतद्भेदत्रय सहित एवेति रामानुजाचार्या मन्यन्ते । भेदेऽपि शरीरविशिष्टस्यैकत्वाद्विशिष्टाद्वैतवादमाश्रयन्ते । मायावादमसहमानाश्च विवर्तवादं प्रतिक्षिपन्ति । पारणामवादं स्वीकुर्वन्तश्च सत्ख्यातिं समर्थयन्ते । एतेषां मते जीवन्मुक्तिर्नास्ति । मोक्षेऽपि जीवब्रह्मणोर्भेद एव । याथातथ्येन परमात्मस्वरूपावबोधपूर्वकतत्कैर्यमेव मोक्ष इति बोध्यम् ।
1
: अथ पूर्णप्रज्ञ दर्शनस्वरूपं निरूप्यते । पूर्णा आत्मतत्त्वप्रतिपादकशास्त्रे प्रज्ञा मतियस्य स पूर्णप्रज्ञः । मध्वाचार्य इत्यर्थः । तेन प्रवर्तितं दर्शनं पूर्णप्रज्ञदर्शनम् । अत एतद्दर्शनं मध्वदर्शनमित्यप्युच्यते । अस्यैव मध्यममन्दिर इति आनन्दतीर्थ इति चापरं नाम । अस्य पूर्णप्रज्ञाचार्यस्य जन्म शाके खखभूभूमिते ( ११००) वर्षे कर्णाटकदेशे रजतपीठाख्ये (उडपी ) ग्रामे वेदवेद्यां मातारं मध्यगेहाख्यात्पितुः सकाशादाविरभूत् । एतस्य विद्याध्यापक गुरुरच्युतप्रेक्ष्याचार्य: । अयं हि पूर्णप्रज्ञाचार्थो वायोस्तृतीयोऽवतार इति मन्यन्ते तदनुयायिनः । तदुक्तम्
२
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 220