Book Title: Sartham Bhavvairagya Shatakam
Author(s): A M and Company
Publisher: A M and Company

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४४) जान्ति केवि दुक्खा, सारीरा माणसा य संसारे। पत्तो अणंतखुत्तो, जीवो संसारकंतारे॥ ६४ ॥ __जीवे आ संसार रूपी अटवीमां परिभ्रमण करतां जेटलां कोइ रोग विगेरे शारीरिक दुःखो छ, अने जेटलां इष्टवियोगादि मानसिक दुःखो छे, ते सर्व अनन्तीवार भोगव्यां छे ॥ ६४॥ तेण्हा अणंतखुत्तो, संसारे तारिसी तुम आसी। जं पसमेउं सबो-दहीणमुदयं न तीरिजा ॥ ६५ ॥ आसी अणंतखुत्तो, संसारे ते छुहावि तारिसिया । जं पसमेउ सबो, पुग्गलकाओ वि न तीरिजा ॥६६॥ हे जीव ! तने नरकभवरूप संसारने विषे अनन्तीवार एवी तीव्र तृषानां दुःख भोगवां पड्यां छे के जे * यावन्ति कान्यपि दुःखानि, शारीराणि मानसानि च संसारे । प्राप्तोऽनन्तकृलो, जीवः संसारकान्तारे ॥ ६४ ॥ + तृष्णाऽनन्तकृतः, संसारे तादृशी तवाऽऽसीत् । यां प्रशमयितुं सर्वोदधीनामुदकं न शक्नुयात् ॥६५॥ + आसीद् अनन्तकृत्वः, संसारे तव क्षुधाऽपि तादृशिका । यां प्रशमयितुं सर्वः, पुद्गलकायोऽपि न शक्लयात् ॥६६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75