Book Title: Sartham Bhavvairagya Shatakam
Author(s): A M and Company
Publisher: A M and Company
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५५)
विडंबनाओ सही, तेना आगळ धर्मकृत्य करतां थतुं
घणुं ज अल्प दुःख शा हिसाबमां छे ?, के जेथी अनन्तुं अने अक्षय सुख मळे तेम छे. माटे धर्मसंचय करवामां प्रमादी न था. ॥ ७९ ॥
सिसिरम्मि सीयलानिललहरिसहस्सेहि भिन्नघणदेहो ।
तिरियत्तणम्मिऽरणे,
अनंतसो निहणमणुपत्तो ॥ ८० ॥ गिंम्हायवसंतत्तो- रण्णे छुहिओ पिवासिओ बहुसो । संपत्ती तिरियभवे, मरणदुहं बहु विसूरन्तो ॥ ८१ ॥ वासासुऽरण्णमज्झे, गिरिनिज्झरणोद्गेहि वज्जन्तो । सीयाऽनिलडज्जविओ, मओऽसि तिरियन्त्तणे बहुसो ॥ एवं तिरियभवेसु कीसन्तो दुक्खसयसहस्सेहिं । वसियो अनंतखुत्तो, जीवो भीसणभवारण्णे ॥ ८३ ॥
* शिशिरे शीतलाऽनिल - लहरिसह सैर्भिन्नघन देहः । तिर्यक्त्वेऽरण्ये, अनन्तशो निधनमनुप्राप्तः ॥ ८० ॥ + ग्रीष्मातपसन्तप्तो ऽरण्ये क्षुधितः पिपासितो बहुशः । संप्राप्तस्तिर्यग्भवे, मरणदुःखं बहु विद्यमानः ॥ ८१ ॥ वर्षांवरण्यमध्ये, गिरिनिर्झरणोदकैरुह्यमानः । शीताऽनिलदग्धो, मृतोऽसि तिर्यक्त्वे बहुशः ॥ ८२ ॥ एवं तिर्यग्भवेषु, क्लिश्यमानो दुःखशतसहस्रैः । उषितोऽनन्तकृत्वो, जीवो भीषणभवाऽरण्ये ॥ ८३ ॥
For Private And Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75