Book Title: Sartham Bhavvairagya Shatakam
Author(s): A M and Company
Publisher: A M and Company
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(५८)
Acharya Shri Kailassagarsuri Gyanmandir
सैंत्तसु नरयमहीसु, वज्जानलदाह-सीयवियणासु । बसियो अनंतखुत्तो, विलवन्तो करुणसद्देहिं ॥ ८५ ॥
हे जीव ! तुं साते नारकीओमां करुणा उपजावे एवा हृदयभेदक शब्दो वडे विलाप करतो अनन्तीवार वस्यो, के जे नारकीओमां वज्रसमान अतिशय आकरा अग्निनी अने शीतनी असह्य वेदनाओ तने भोगववी पडी !. हवे तेथी त्रास पामी फरीथी त्यां जवुं न पडे माटे धर्मकृत्यमां सावधान था. ॥ ८५ ॥
पियै - माय सयणरहिओ, दुरंतवाहिहिं पीडिओ बहुसो । मणुअभवे निस्सारे, विलाविओ किं न तं सरसि १ ॥
हे चेतन ! माता पिता अने सगां संबन्धीओथी वियोग पामेला तने असाध्य व्याधिओए घणोज पीडित करी आ असार एवा मनुष्यभवमां बहु बहु विलाप कराव्या, आ वातने तुं केम विसरी जाय छे ? ॥ ८६ ॥
* सप्तसु नरकमहीषु वज्राऽनलदाह - शीतवेदनासु । उषितोऽनन्तकृत्वो, विलपन् करुणशब्दैः ॥ ८५ ॥
+ माता - पितृ - खजनरहितो, दुरन्तव्याधिभिः पीडितो बहुशः । मनुजभवे निस्सारे, विलापितः किं न तं स्मरसि ? ॥ ८६ ॥
For Private And Personal Use Only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75