Book Title: Sartham Bhavvairagya Shatakam
Author(s): A M and Company
Publisher: A M and Company
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६७ )
नथी ते पुरुषोना विज्ञानकौशल्यने धिक्कार हो !, तथा ते पुरुषोना कळा कौशल्यने धिक्कार हो ! अर्थात् जेओ 'आ धर्म साचो छे, अने आ धर्म असत्य छे' ए प्रमाणे सत्यासत्यधर्मनी परीक्षा करी जाणता नथी तेओनुं ज्ञान डहापण चतुराइ तथा कलाकौशल्य नकार्मु छे, माटे दरेक मनुष्ये प्रथम धर्मनी परीक्षा करता शीखकुं जोइए. ॥ ९९ ॥ र्जिंणधम्मोऽयं जीवाणं, अपुत्रो कप्पपायवो । सग्गापवग्गसुक्खाणं, फलाणं दायगो इमो ॥ १०० ॥
आ जिनधर्म जीवोने अपूर्व कल्पवृक्ष छे, कारण केकल्पवृक्ष तो आ लोकना ज सुखने आपे छे, पण आ जिनधर्मरूपी कल्पवृक्ष तो स्वर्ग अने मोक्षना सुखरूप
फळोने आपेछे. ॥ १०० ॥
धम्मो बंधु सुमित्तोय, धम्मो य परमो गुरू । मुक्खमग्गे पयट्टाणं, धम्मो परमसंदणो ॥ १०१ ॥
* जिनधर्मोऽयं जीवानाम्, अपूर्वः कल्पपादपः । स्वर्गा-पवर्गसौख्यानां, फलानां दायकोऽयम् ॥ १०० ॥
+ धर्मो वन्धुः सुमित्रं च धर्मश्च परमो गुरुः । मोक्षमार्गे प्रवृत्तानां धर्मः परमस्यन्दनः ॥ १०१ ॥
For Private And Personal Use Only

Page Navigation
1 ... 68 69 70 71 72 73 74 75