Book Title: Sartham Bhavvairagya Shatakam
Author(s): A M and Company
Publisher: A M and Company

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ६७ ) नथी ते पुरुषोना विज्ञानकौशल्यने धिक्कार हो !, तथा ते पुरुषोना कळा कौशल्यने धिक्कार हो ! अर्थात् जेओ 'आ धर्म साचो छे, अने आ धर्म असत्य छे' ए प्रमाणे सत्यासत्यधर्मनी परीक्षा करी जाणता नथी तेओनुं ज्ञान डहापण चतुराइ तथा कलाकौशल्य नकार्मु छे, माटे दरेक मनुष्ये प्रथम धर्मनी परीक्षा करता शीखकुं जोइए. ॥ ९९ ॥ र्जिंणधम्मोऽयं जीवाणं, अपुत्रो कप्पपायवो । सग्गापवग्गसुक्खाणं, फलाणं दायगो इमो ॥ १०० ॥ आ जिनधर्म जीवोने अपूर्व कल्पवृक्ष छे, कारण केकल्पवृक्ष तो आ लोकना ज सुखने आपे छे, पण आ जिनधर्मरूपी कल्पवृक्ष तो स्वर्ग अने मोक्षना सुखरूप फळोने आपेछे. ॥ १०० ॥ धम्मो बंधु सुमित्तोय, धम्मो य परमो गुरू । मुक्खमग्गे पयट्टाणं, धम्मो परमसंदणो ॥ १०१ ॥ * जिनधर्मोऽयं जीवानाम्, अपूर्वः कल्पपादपः । स्वर्गा-पवर्गसौख्यानां, फलानां दायकोऽयम् ॥ १०० ॥ + धर्मो वन्धुः सुमित्रं च धर्मश्च परमो गुरुः । मोक्षमार्गे प्रवृत्तानां धर्मः परमस्यन्दनः ॥ १०१ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75